मार्क 15:43 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script IzvararAjyApEkSyarimathIyayUSaphanAmA mAnyamantrI samEtya pIlAtasavidhaM nirbhayO gatvA yIzOrdEhaM yayAcE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ईश्वरराज्यापेक्ष्यरिमथीययूषफनामा मान्यमन्त्री समेत्य पीलातसविधं निर्भयो गत्वा यीशोर्देहं ययाचे। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ঈশ্ৱৰৰাজ্যাপেক্ষ্যৰিমথীযযূষফনামা মান্যমন্ত্ৰী সমেত্য পীলাতসৱিধং নিৰ্ভযো গৎৱা যীশোৰ্দেহং যযাচে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ঈশ্ৱররাজ্যাপেক্ষ্যরিমথীযযূষফনামা মান্যমন্ত্রী সমেত্য পীলাতসৱিধং নির্ভযো গৎৱা যীশোর্দেহং যযাচে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဤၑွရရာဇျာပေက္ၐျရိမထီယယူၐဖနာမာ မာနျမန္တြီ သမေတျ ပီလာတသဝိဓံ နိရ္ဘယော ဂတွာ ယီၑောရ္ဒေဟံ ယယာစေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઈશ્વરરાજ્યાપેક્ષ્યરિમથીયયૂષફનામા માન્યમન્ત્રી સમેત્ય પીલાતસવિધં નિર્ભયો ગત્વા યીશોર્દેહં યયાચે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script IzvararAjyApekSyarimathIyayUSaphanAmA mAnyamantrI sametya pIlAtasavidhaM nirbhayo gatvA yIzordehaM yayAce| |
ittham agrIyalOkAH pazcatIyA bhaviSyanti, pazcAtIyajanAzcagrIyA bhaviSyanti, ahUtA bahavaH kintvalpE manObhilaSitAH|
pitarO dUrE tatpazcAd itvA mahAyAjakasyATTAlikAM pravizya kigkaraiH sahOpavizya vahnitApaM jagrAha|
kintu sa idAnIM mRtaH pIlAta ityasambhavaM matvA zatasEnApatimAhUya sa kadA mRta iti papraccha|
yirUzAlampuranivAsI zimiyOnnAmA dhArmmika Eka AsIt sa isrAyElaH sAntvanAmapEkSya tasthau kinjca pavitra AtmA tasminnAvirbhUtaH|
paramEzvarasya dhanyavAdaM cakAra, yirUzAlampuravAsinO yAvantO lOkA muktimapEkSya sthitAstAn yIzOrvRttAntaM jnjApayAmAsa|
arimathIyanagarasya yUSaphnAmA ziSya Eka AsIt kintu yihUdIyEbhyO bhayAt prakAzitO na bhavati; sa yIzO rdEhaM nEtuM pIlAtasyAnumatiM prArthayata, tataH pIlAtEnAnumatE sati sa gatvA yIzO rdEham anayat|
kintu yihUdIyA nagarasya pradhAnapuruSAn sammAnyAH kathipayA bhaktA yOSitazca kupravRttiM grAhayitvA paulabarNabbau tAPayitvA tasmAt pradEzAd dUrIkRtavantaH|
prabhusambandhIyA anEkE bhrAtarazca mama bandhanAd AzvAsaM prApya varddhamAnEnOtsAhEna niHkSObhaM kathAM pracArayanti|