ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 15:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

aparaM pradhAnayAjakAstasya bahuSu vAkyESu dOSamArOpayAnjcakruH kintu sa kimapi na pratyuvAca|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

अपरं प्रधानयाजकास्तस्य बहुषु वाक्येषु दोषमारोपयाञ्चक्रुः किन्तु स किमपि न प्रत्युवाच।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অপৰং প্ৰধানযাজকাস্তস্য বহুষু ৱাক্যেষু দোষমাৰোপযাঞ্চক্ৰুঃ কিন্তু স কিমপি ন প্ৰত্যুৱাচ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অপরং প্রধানযাজকাস্তস্য বহুষু ৱাক্যেষু দোষমারোপযাঞ্চক্রুঃ কিন্তু স কিমপি ন প্রত্যুৱাচ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အပရံ ပြဓာနယာဇကာသ္တသျ ဗဟုၐု ဝါကျေၐု ဒေါၐမာရောပယာဉ္စကြုး ကိန္တု သ ကိမပိ န ပြတျုဝါစ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અપરં પ્રધાનયાજકાસ્તસ્ય બહુષુ વાક્યેષુ દોષમારોપયાઞ્ચક્રુઃ કિન્તુ સ કિમપિ ન પ્રત્યુવાચ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

aparaM pradhAnayAjakAstasya bahuSu vAkyeSu doSamAropayAJcakruH kintu sa kimapi na pratyuvAca|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 15:3
11 अन्तरसन्दर्भाः  

kintu pradhAnayAjakaprAcInairabhiyuktEna tEna kimapi na pratyavAdi|


tadA pIlAtastaM pRSTavAn tvaM kiM yihUdIyalOkAnAM rAjA? tataH sa pratyuktavAn satyaM vadasi|


tadAnIM pIlAtastaM punaH papraccha tvaM kiM nOttarayasi? pazyaitE tvadviruddhaM katiSu sAdhyESu sAkSaM dadati|


kantu yIzustadApi nOttaraM dadau tataH pIlAta AzcaryyaM jagAma|


tadArabhya pIlAtastaM mOcayituM cESTitavAn kintu yihUdIyA ruvantO vyAharan yadImaM mAnavaM tyajasi tarhi tvaM kaisarasya mitraM na bhavasi, yO janaH svaM rAjAnaM vakti saEva kaimarasya viruddhAM kathAM kathayati|