मार्क 15:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparaM pradhAnayAjakAstasya bahuSu vAkyESu dOSamArOpayAnjcakruH kintu sa kimapi na pratyuvAca| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अपरं प्रधानयाजकास्तस्य बहुषु वाक्येषु दोषमारोपयाञ्चक्रुः किन्तु स किमपि न प्रत्युवाच। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰং প্ৰধানযাজকাস্তস্য বহুষু ৱাক্যেষু দোষমাৰোপযাঞ্চক্ৰুঃ কিন্তু স কিমপি ন প্ৰত্যুৱাচ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরং প্রধানযাজকাস্তস্য বহুষু ৱাক্যেষু দোষমারোপযাঞ্চক্রুঃ কিন্তু স কিমপি ন প্রত্যুৱাচ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရံ ပြဓာနယာဇကာသ္တသျ ဗဟုၐု ဝါကျေၐု ဒေါၐမာရောပယာဉ္စကြုး ကိန္တု သ ကိမပိ န ပြတျုဝါစ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરં પ્રધાનયાજકાસ્તસ્ય બહુષુ વાક્યેષુ દોષમારોપયાઞ્ચક્રુઃ કિન્તુ સ કિમપિ ન પ્રત્યુવાચ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaM pradhAnayAjakAstasya bahuSu vAkyeSu doSamAropayAJcakruH kintu sa kimapi na pratyuvAca| |
tadA pIlAtastaM pRSTavAn tvaM kiM yihUdIyalOkAnAM rAjA? tataH sa pratyuktavAn satyaM vadasi|
tadAnIM pIlAtastaM punaH papraccha tvaM kiM nOttarayasi? pazyaitE tvadviruddhaM katiSu sAdhyESu sAkSaM dadati|
tadArabhya pIlAtastaM mOcayituM cESTitavAn kintu yihUdIyA ruvantO vyAharan yadImaM mAnavaM tyajasi tarhi tvaM kaisarasya mitraM na bhavasi, yO janaH svaM rAjAnaM vakti saEva kaimarasya viruddhAM kathAM kathayati|