Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 15:3 - सत्यवेदः। Sanskrit NT in Devanagari

3 अपरं प्रधानयाजकास्तस्य बहुषु वाक्येषु दोषमारोपयाञ्चक्रुः किन्तु स किमपि न प्रत्युवाच।

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 অপৰং প্ৰধানযাজকাস্তস্য বহুষু ৱাক্যেষু দোষমাৰোপযাঞ্চক্ৰুঃ কিন্তু স কিমপি ন প্ৰত্যুৱাচ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 অপরং প্রধানযাজকাস্তস্য বহুষু ৱাক্যেষু দোষমারোপযাঞ্চক্রুঃ কিন্তু স কিমপি ন প্রত্যুৱাচ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 အပရံ ပြဓာနယာဇကာသ္တသျ ဗဟုၐု ဝါကျေၐု ဒေါၐမာရောပယာဉ္စကြုး ကိန္တု သ ကိမပိ န ပြတျုဝါစ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 aparaM pradhAnayAjakAstasya bahuSu vAkyESu dOSamArOpayAnjcakruH kintu sa kimapi na pratyuvAca|

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 અપરં પ્રધાનયાજકાસ્તસ્ય બહુષુ વાક્યેષુ દોષમારોપયાઞ્ચક્રુઃ કિન્તુ સ કિમપિ ન પ્રત્યુવાચ|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 15:3
11 अन्तरसन्दर्भाः  

किन्तु प्रधानयाजकप्राचीनैरभियुक्तेन तेन किमपि न प्रत्यवादि।


तदा पीलातस्तं पृष्टवान् त्वं किं यिहूदीयलोकानां राजा? ततः स प्रत्युक्तवान् सत्यं वदसि।


तदानीं पीलातस्तं पुनः पप्रच्छ त्वं किं नोत्तरयसि? पश्यैते त्वद्विरुद्धं कतिषु साध्येषु साक्षं ददति।


कन्तु यीशुस्तदापि नोत्तरं ददौ ततः पीलात आश्चर्य्यं जगाम।


तदारभ्य पीलातस्तं मोचयितुं चेष्टितवान् किन्तु यिहूदीया रुवन्तो व्याहरन् यदीमं मानवं त्यजसि तर्हि त्वं कैसरस्य मित्रं न भवसि, यो जनः स्वं राजानं वक्ति सएव कैमरस्य विरुद्धां कथां कथयति।


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्