yO yihUdIyAnAM rAjA jAtavAn, sa kutrAstE? vayaM pUrvvasyAM dizi tiSThantastadIyAM tArakAm apazyAma tasmAt taM praNantum aाgamAma|
मार्क 15:26 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparam ESa yihUdIyAnAM rAjEti likhitaM dOSapatraM tasya ziraUrdvvam ArOpayAnjcakruH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अपरम् एष यिहूदीयानां राजेति लिखितं दोषपत्रं तस्य शिरऊर्द्व्वम् आरोपयाञ्चक्रुः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰম্ এষ যিহূদীযানাং ৰাজেতি লিখিতং দোষপত্ৰং তস্য শিৰঊৰ্দ্ৱ্ৱম্ আৰোপযাঞ্চক্ৰুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরম্ এষ যিহূদীযানাং রাজেতি লিখিতং দোষপত্রং তস্য শিরঊর্দ্ৱ্ৱম্ আরোপযাঞ্চক্রুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရမ် ဧၐ ယိဟူဒီယာနာံ ရာဇေတိ လိခိတံ ဒေါၐပတြံ တသျ ၑိရဦရ္ဒွွမ် အာရောပယာဉ္စကြုး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરમ્ એષ યિહૂદીયાનાં રાજેતિ લિખિતં દોષપત્રં તસ્ય શિરઊર્દ્વ્વમ્ આરોપયાઞ્ચક્રુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparam eSa yihUdIyAnAM rAjeti likhitaM doSapatraM tasya ziraUrdvvam AropayAJcakruH| |
yO yihUdIyAnAM rAjA jAtavAn, sa kutrAstE? vayaM pUrvvasyAM dizi tiSThantastadIyAM tArakAm apazyAma tasmAt taM praNantum aाgamAma|
aparam ESa yihUdIyAnAM rAjA yIzurityapavAdalipipatraM tacchirasa UrdvvE yOjayAmAsuH|
tadA pIlAtastaM pRSTavAn tvaM kiM yihUdIyalOkAnAM rAjA? tataH sa pratyuktavAn satyaM vadasi|
yadIsrAyElO rAjAbhiSiktastrAtA bhavati tarhyadhunaina kruzAdavarOhatu vayaM tad dRSTvA vizvasiSyAmaH; kinjca yau lOkau tEna sArddhaM kruzE 'vidhyEtAM tAvapi taM nirbhartsayAmAsatuH|