tataH sa dvitIyavAram apahnutavAn pazcAt tatrasthA lOkAH pitaraM prOcustvamavazyaM tESAmEkO janaH yatastvaM gAlIlIyO nara iti tavOccAraNaM prakAzayati|
मार्क 14:71 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA sa zapathAbhizApau kRtvA prOvAca yUyaM kathAM kathayatha taM naraM na jAnE'haM| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा स शपथाभिशापौ कृत्वा प्रोवाच यूयं कथां कथयथ तं नरं न जानेऽहं। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা স শপথাভিশাপৌ কৃৎৱা প্ৰোৱাচ যূযং কথাং কথযথ তং নৰং ন জানেঽহং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা স শপথাভিশাপৌ কৃৎৱা প্রোৱাচ যূযং কথাং কথযথ তং নরং ন জানেঽহং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ သ ၑပထာဘိၑာပေါ် ကၖတွာ ပြောဝါစ ယူယံ ကထာံ ကထယထ တံ နရံ န ဇာနေ'ဟံ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા સ શપથાભિશાપૌ કૃત્વા પ્રોવાચ યૂયં કથાં કથયથ તં નરં ન જાનેઽહં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA sa zapathAbhizApau kRtvA provAca yUyaM kathAM kathayatha taM naraM na jAne'haM| |
tataH sa dvitIyavAram apahnutavAn pazcAt tatrasthA lOkAH pitaraM prOcustvamavazyaM tESAmEkO janaH yatastvaM gAlIlIyO nara iti tavOccAraNaM prakAzayati|
tadAnIM dvitIyavAraM kukkuTO 'rAvIt| kukkuTasya dvitIyaravAt pUrvvaM tvaM mAM vAratrayam apahnOSyasi, iti yadvAkyaM yIzunA samuditaM tat tadA saMsmRtya pitarO rOditum Arabhata|