ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 14:71 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadA sa zapathAbhizApau kRtvA prOvAca yUyaM kathAM kathayatha taM naraM na jAnE'haM|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तदा स शपथाभिशापौ कृत्वा प्रोवाच यूयं कथां कथयथ तं नरं न जानेऽहं।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদা স শপথাভিশাপৌ কৃৎৱা প্ৰোৱাচ যূযং কথাং কথযথ তং নৰং ন জানেঽহং|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদা স শপথাভিশাপৌ কৃৎৱা প্রোৱাচ যূযং কথাং কথযথ তং নরং ন জানেঽহং|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒါ သ ၑပထာဘိၑာပေါ် ကၖတွာ ပြောဝါစ ယူယံ ကထာံ ကထယထ တံ နရံ န ဇာနေ'ဟံ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદા સ શપથાભિશાપૌ કૃત્વા પ્રોવાચ યૂયં કથાં કથયથ તં નરં ન જાનેઽહં|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadA sa zapathAbhizApau kRtvA provAca yUyaM kathAM kathayatha taM naraM na jAne'haM|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 14:71
6 अन्तरसन्दर्भाः  

tataH sa dvitIyavAram apahnutavAn pazcAt tatrasthA lOkAH pitaraM prOcustvamavazyaM tESAmEkO janaH yatastvaM gAlIlIyO nara iti tavOccAraNaM prakAzayati|


tadAnIM dvitIyavAraM kukkuTO 'rAvIt| kukkuTasya dvitIyaravAt pUrvvaM tvaM mAM vAratrayam apahnOSyasi, iti yadvAkyaM yIzunA samuditaM tat tadA saMsmRtya pitarO rOditum Arabhata|


ataEva yaH kazcid susthiraMmanyaH sa yanna patEt tatra sAvadhAnO bhavatu|