tataH sa pariSkRtAM susajjitAM bRhatIcanjca yAM zAlAM darzayiSyati tasyAmasmadarthaM bhOjyadravyANyAsAdayataM|
मार्क 14:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH ziSyau prasthAya puraM pravizya sa yathOktavAn tathaiva prApya nistArOtsavasya bhOjyadravyANi samAsAdayEtAm| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः शिष्यौ प्रस्थाय पुरं प्रविश्य स यथोक्तवान् तथैव प्राप्य निस्तारोत्सवस्य भोज्यद्रव्याणि समासादयेताम्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ শিষ্যৌ প্ৰস্থায পুৰং প্ৰৱিশ্য স যথোক্তৱান্ তথৈৱ প্ৰাপ্য নিস্তাৰোৎসৱস্য ভোজ্যদ্ৰৱ্যাণি সমাসাদযেতাম্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ শিষ্যৌ প্রস্থায পুরং প্রৱিশ্য স যথোক্তৱান্ তথৈৱ প্রাপ্য নিস্তারোৎসৱস্য ভোজ্যদ্রৱ্যাণি সমাসাদযেতাম্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ၑိၐျော် ပြသ္ထာယ ပုရံ ပြဝိၑျ သ ယထောက္တဝါန် တထဲဝ ပြာပျ နိသ္တာရောတ္သဝသျ ဘောဇျဒြဝျာဏိ သမာသာဒယေတာမ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ શિષ્યૌ પ્રસ્થાય પુરં પ્રવિશ્ય સ યથોક્તવાન્ તથૈવ પ્રાપ્ય નિસ્તારોત્સવસ્ય ભોજ્યદ્રવ્યાણિ સમાસાદયેતામ્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH ziSyau prasthAya puraM pravizya sa yathoktavAn tathaiva prApya nistArotsavasya bhojyadravyANi samAsAdayetAm| |
tataH sa pariSkRtAM susajjitAM bRhatIcanjca yAM zAlAM darzayiSyati tasyAmasmadarthaM bhOjyadravyANyAsAdayataM|
tatastau gatvA tadvAkyAnusArENa sarvvaM dRSdvA tatra nistArOtsavIyaM bhOjyamAsAdayAmAsatuH|
aparaM sa papraccha, yadA mudrAsampuTaM khAdyapAtraM pAdukAnjca vinA yuSmAn prAhiNavaM tadA yuSmAkaM kasyApi nyUnatAsIt? tE prOcuH kasyApi na|
atO hEtAH samayE samupasthitE yathA mama kathA yuSmAkaM manaHsuH samupatiSThati tadarthaM yuSmAbhyam EtAM kathAM kathayAmi yuSmAbhiH sArddham ahaM tiSThan prathamaM tAM yuSmabhyaM nAkathayaM|