Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 14:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 tataH ziSyau prasthAya puraM pravizya sa yathOktavAn tathaiva prApya nistArOtsavasya bhOjyadravyANi samAsAdayEtAm|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 ततः शिष्यौ प्रस्थाय पुरं प्रविश्य स यथोक्तवान् तथैव प्राप्य निस्तारोत्सवस्य भोज्यद्रव्याणि समासादयेताम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 ততঃ শিষ্যৌ প্ৰস্থায পুৰং প্ৰৱিশ্য স যথোক্তৱান্ তথৈৱ প্ৰাপ্য নিস্তাৰোৎসৱস্য ভোজ্যদ্ৰৱ্যাণি সমাসাদযেতাম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 ততঃ শিষ্যৌ প্রস্থায পুরং প্রৱিশ্য স যথোক্তৱান্ তথৈৱ প্রাপ্য নিস্তারোৎসৱস্য ভোজ্যদ্রৱ্যাণি সমাসাদযেতাম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 တတး ၑိၐျော် ပြသ္ထာယ ပုရံ ပြဝိၑျ သ ယထောက္တဝါန် တထဲဝ ပြာပျ နိသ္တာရောတ္သဝသျ ဘောဇျဒြဝျာဏိ သမာသာဒယေတာမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

16 તતઃ શિષ્યૌ પ્રસ્થાય પુરં પ્રવિશ્ય સ યથોક્તવાન્ તથૈવ પ્રાપ્ય નિસ્તારોત્સવસ્ય ભોજ્યદ્રવ્યાણિ સમાસાદયેતામ્|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

16 tataH ziSyau prasthAya puraM pravizya sa yathoktavAn tathaiva prApya nistArotsavasya bhojyadravyANi samAsAdayetAm|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 14:16
6 अन्तरसन्दर्भाः  

tataH sa pariSkRtAM susajjitAM bRhatIcanjca yAM zAlAM darzayiSyati tasyAmasmadarthaM bhOjyadravyANyAsAdayataM|


anantaraM yIzuH sAyaMkAlE dvAdazabhiH ziSyaiH sArddhaM jagAma;


tatastau gatvA tadvAkyAnusArENa sarvvaM dRSdvA tatra nistArOtsavIyaM bhOjyamAsAdayAmAsatuH|


aparaM sa papraccha, yadA mudrAsampuTaM khAdyapAtraM pAdukAnjca vinA yuSmAn prAhiNavaM tadA yuSmAkaM kasyApi nyUnatAsIt? tE prOcuH kasyApi na|


atO hEtAH samayE samupasthitE yathA mama kathA yuSmAkaM manaHsuH samupatiSThati tadarthaM yuSmAbhyam EtAM kathAM kathayAmi yuSmAbhiH sArddham ahaM tiSThan prathamaM tAM yuSmabhyaM nAkathayaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्