anantaraM ziSyairAgatya sO'pRcchyata, bhavatA tEbhyaH kutO dRSTAntakathA kathyatE?
मार्क 13:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script atha yasmin kAlE jaitungirau mandirasya sammukhE sa samupaviSTastasmin kAlE pitarO yAkUb yOhan AndriyazcaitE taM rahasi papracchuH, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अथ यस्मिन् काले जैतुन्गिरौ मन्दिरस्य सम्मुखे स समुपविष्टस्तस्मिन् काले पितरो याकूब् योहन् आन्द्रियश्चैते तं रहसि पप्रच्छुः, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অথ যস্মিন্ কালে জৈতুন্গিৰৌ মন্দিৰস্য সম্মুখে স সমুপৱিষ্টস্তস্মিন্ কালে পিতৰো যাকূব্ যোহন্ আন্দ্ৰিযশ্চৈতে তং ৰহসি পপ্ৰচ্ছুঃ, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অথ যস্মিন্ কালে জৈতুন্গিরৌ মন্দিরস্য সম্মুখে স সমুপৱিষ্টস্তস্মিন্ কালে পিতরো যাকূব্ যোহন্ আন্দ্রিযশ্চৈতে তং রহসি পপ্রচ্ছুঃ, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အထ ယသ္မိန် ကာလေ ဇဲတုန္ဂိရော် မန္ဒိရသျ သမ္မုခေ သ သမုပဝိၐ္ဋသ္တသ္မိန် ကာလေ ပိတရော ယာကူဗ် ယောဟန် အာန္ဒြိယၑ္စဲတေ တံ ရဟသိ ပပြစ္ဆုး, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અથ યસ્મિન્ કાલે જૈતુન્ગિરૌ મન્દિરસ્ય સમ્મુખે સ સમુપવિષ્ટસ્તસ્મિન્ કાલે પિતરો યાકૂબ્ યોહન્ આન્દ્રિયશ્ચૈતે તં રહસિ પપ્રચ્છુઃ, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script atha yasmin kAle jaitungirau mandirasya sammukhe sa samupaviSTastasmin kAle pitaro yAkUb yohan Andriyazcaite taM rahasi papracchuH, |
anantaraM ziSyairAgatya sO'pRcchyata, bhavatA tEbhyaH kutO dRSTAntakathA kathyatE?
sarvvAn manujAn visRjya yIzau gRhaM praviSTE tacchiSyA Agatya yIzavE kathitavantaH, kSEtrasya vanyayavasIyadRSTAntakathAm bhavAna asmAn spaSTIkRtya vadatu|
anantaraM SaPdinEbhyaH paraM yIzuH pitaraM yAkUbaM tatsahajaM yOhananjca gRhlan uccAdrE rviviktasthAnam Agatya tESAM samakSaM rUpamanyat dadhAra|
anantaraM tESu yirUzAlamnagarasya samIpavErttinO jaitunanAmakadharAdharasya samIpasthtiM baitphagigrAmam AgatESu, yIzuH ziSyadvayaM prESayan jagAda,
anantaraM tasmin jaitunaparvvatOpari samupaviSTE ziSyAstasya samIpamAgatya guptaM papracchuH, EtA ghaTanAH kadA bhaviSyanti? bhavata Agamanasya yugAntasya ca kiM lakSma? tadasmAn vadatu|
tataH sivadEH putrau yAkUbyOhanau tadantikam Etya prOcatuH, hE gurO yad AvAbhyAM yAciSyatE tadasmadarthaM bhavAn karOtu nivEdanamidamAvayOH|
EtA ghaTanAH kadA bhaviSyanti? tathaitatsarvvAsAM siddhyupakramasya vA kiM cihnaM? tadasmabhyaM kathayatu bhavAn|
atha sa pitaraM yAkUbaM yOhananjca gRhItvA vavrAja; atyantaM trAsitO vyAkulitazca tEbhyaH kathayAmAsa,
dRSTAntaM vinA kAmapi kathAM tEbhyO na kathitavAn pazcAn nirjanE sa ziSyAn sarvvadRSTAntArthaM bOdhitavAn|
atha pitarO yAkUb tadbhrAtA yOhan ca EtAn vinA kamapi svapazcAd yAtuM nAnvamanyata|
atha SaPdinEbhyaH paraM yIzuH pitaraM yAkUbaM yOhananjca gRhItvA girEruccasya nirjanasthAnaM gatvA tESAM pratyakSE mUrtyantaraM dadhAra|