Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 10:35 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 tataH sivadEH putrau yAkUbyOhanau tadantikam Etya prOcatuH, hE gurO yad AvAbhyAM yAciSyatE tadasmadarthaM bhavAn karOtu nivEdanamidamAvayOH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

35 ततः सिवदेः पुत्रौ याकूब्योहनौ तदन्तिकम् एत्य प्रोचतुः, हे गुरो यद् आवाभ्यां याचिष्यते तदस्मदर्थं भवान् करोतु निवेदनमिदमावयोः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 ততঃ সিৱদেঃ পুত্ৰৌ যাকূব্যোহনৌ তদন্তিকম্ এত্য প্ৰোচতুঃ, হে গুৰো যদ্ আৱাভ্যাং যাচিষ্যতে তদস্মদৰ্থং ভৱান্ কৰোতু নিৱেদনমিদমাৱযোঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 ততঃ সিৱদেঃ পুত্রৌ যাকূব্যোহনৌ তদন্তিকম্ এত্য প্রোচতুঃ, হে গুরো যদ্ আৱাভ্যাং যাচিষ্যতে তদস্মদর্থং ভৱান্ করোতু নিৱেদনমিদমাৱযোঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 တတး သိဝဒေး ပုတြော် ယာကူဗျောဟနော် တဒန္တိကမ် ဧတျ ပြောစတုး, ဟေ ဂုရော ယဒ် အာဝါဘျာံ ယာစိၐျတေ တဒသ္မဒရ္ထံ ဘဝါန် ကရောတု နိဝေဒနမိဒမာဝယေား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

35 તતઃ સિવદેઃ પુત્રૌ યાકૂબ્યોહનૌ તદન્તિકમ્ એત્ય પ્રોચતુઃ, હે ગુરો યદ્ આવાભ્યાં યાચિષ્યતે તદસ્મદર્થં ભવાન્ કરોતુ નિવેદનમિદમાવયોઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

35 tataH sivadeH putrau yAkUbyohanau tadantikam etya procatuH, he guro yad AvAbhyAM yAciSyate tadasmadarthaM bhavAn karotu nivedanamidamAvayoH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 10:35
10 अन्तरसन्दर्भाः  

anantaraM tasmAt sthAnAt vrajan vrajan sivadiyasya sutau yAkUb yOhannAmAnau dvau sahajau tAtEna sArddhaM naukOpari jAlasya jIrNOddhAraM kurvvantau vIkSya tAvAhUtavAn|


tataH sa kathitavAn, yuvAM kimicchathaH? kiM mayA yuSmadarthaM karaNIyaM?


atha sa pitaraM yAkUbaM yOhananjca gRhItvA vavrAja; atyantaM trAsitO vyAkulitazca tEbhyaH kathayAmAsa,


atha pitarO yAkUb tadbhrAtA yOhan ca EtAn vinA kamapi svapazcAd yAtuM nAnvamanyata|


atha SaPdinEbhyaH paraM yIzuH pitaraM yAkUbaM yOhananjca gRhItvA girEruccasya nirjanasthAnaM gatvA tESAM pratyakSE mUrtyantaraM dadhAra|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्