tatO yIzuH kathitavAn, hE yUnasaH putra zimOn tvaM dhanyaH; yataH kOpi anujastvayyEtajjnjAnaM nOdapAdayat, kintu mama svargasyaH pitOdapAdayat|
मार्क 13:26 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadAnIM mahAparAkramENa mahaizvaryyENa ca mEghamAruhya samAyAntaM mAnavasutaM mAnavAH samIkSiSyantE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदानीं महापराक्रमेण महैश्वर्य्येण च मेघमारुह्य समायान्तं मानवसुतं मानवाः समीक्षिष्यन्ते। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদানীং মহাপৰাক্ৰমেণ মহৈশ্ৱৰ্য্যেণ চ মেঘমাৰুহ্য সমাযান্তং মানৱসুতং মানৱাঃ সমীক্ষিষ্যন্তে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদানীং মহাপরাক্রমেণ মহৈশ্ৱর্য্যেণ চ মেঘমারুহ্য সমাযান্তং মানৱসুতং মানৱাঃ সমীক্ষিষ্যন্তে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါနီံ မဟာပရာကြမေဏ မဟဲၑွရျျေဏ စ မေဃမာရုဟျ သမာယာန္တံ မာနဝသုတံ မာနဝါး သမီက္ၐိၐျန္တေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદાનીં મહાપરાક્રમેણ મહૈશ્વર્ય્યેણ ચ મેઘમારુહ્ય સમાયાન્તં માનવસુતં માનવાઃ સમીક્ષિષ્યન્તે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadAnIM mahAparAkrameNa mahaizvaryyeNa ca meghamAruhya samAyAntaM mAnavasutaM mAnavAH samIkSiSyante| |
tatO yIzuH kathitavAn, hE yUnasaH putra zimOn tvaM dhanyaH; yataH kOpi anujastvayyEtajjnjAnaM nOdapAdayat, kintu mama svargasyaH pitOdapAdayat|
manujasutaH svadUtaiH sAkaM pituH prabhAvENAgamiSyati; tadA pratimanujaM svasvakarmmAnusArAt phalaM dAsyati|
ahaM yuSmAn tathyaM vacmi, sarAjyaM manujasutam AgataM na pazyantO mRtyuM na svAdiSyanti, EtAdRzAH katipayajanA atrApi daNPAyamAnAH santi|
tadAnIm AkAzamadhyE manujasutasya lakSma darziSyatE, tatO nijaparAkramENa mahAtEjasA ca mEghArUPhaM manujasutaM nabhasAgacchantaM vilOkya pRthivyAH sarvvavaMzIyA vilapiSyanti|
yadA manujasutaH pavitradUtAn sagginaH kRtvA nijaprabhAvEnAgatya nijatEjOmayE siMhAsanE nivEkSyati,
tadA yIzustaM prOvAca bhavAmyaham yUyanjca sarvvazaktimatO dakSINapArzvE samupavizantaM mEgha mAruhya samAyAntanjca manuSyaputraM sandrakSyatha|
EtESAM vyabhicAriNAM pApinAnjca lOkAnAM sAkSAd yadi kOpi mAM matkathAnjca lajjAspadaM jAnAti tarhi manujaputrO yadA dharmmadUtaiH saha pituH prabhAvENAgamiSyati tadA sOpi taM lajjAspadaM jnjAsyati|
atha sa tAnavAdIt yuSmabhyamahaM yathArthaM kathayAmi, IzvararAjyaM parAkramENOpasthitaM na dRSTvA mRtyuM nAsvAdiSyantE, atra daNPAyamAnAnAM madhyEpi tAdRzA lOkAH santi|
hE gAlIlIyalOkA yUyaM kimarthaM gagaNaM prati nirIkSya daNPAyamAnAstiSThatha? yuSmAkaM samIpAt svargaM nItO yO yIzustaM yUyaM yathA svargam ArOhantam adarzam tathA sa punazcAgamiSyati|
yataH prabhuH siMhanAdEna pradhAnasvargadUtasyOccaiH zabdEnEzvarIyatUrIvAdyEna ca svayaM svargAd avarOkSyati tEna khrISTAzritA mRtalOkAH prathamam utthAsyAnti|
yatO 'smAkaM prabhO ryIzukhrISTasya parAkramaM punarAgamananjca yuSmAn jnjApayantO vayaM kalpitAnyupAkhyAnAnyanvagacchAmEti nahi kintu tasya mahimnaH pratyakSasAkSiNO bhUtvA bhASitavantaH|
pazyata sa mEghairAgacchati tEnaikaikasya cakSustaM drakSyati yE ca taM viddhavantastE 'pi taM vilOkiSyantE tasya kRtE pRthivIsthAH sarvvE vaMzA vilapiSyanti| satyam AmEn|