yazca kazcit EtESAM kSudranarANAm yaM kanjcanaikaM ziSya iti viditvA kaMsaikaM zItalasalilaM tasmai dattE, yuSmAnahaM tathyaM vadAmi, sa kEnApi prakArENa phalEna na vanjciSyatE|
मार्क 12:43 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA yIzuH ziSyAn AhUya kathitavAn yuSmAnahaM yathArthaM vadAmi yE yE bhANPAgArE'smina dhanAni niHkSipanti sma tEbhyaH sarvvEbhya iyaM vidhavA daridrAdhikam niHkSipati sma| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा यीशुः शिष्यान् आहूय कथितवान् युष्मानहं यथार्थं वदामि ये ये भाण्डागारेऽस्मिन धनानि निःक्षिपन्ति स्म तेभ्यः सर्व्वेभ्य इयं विधवा दरिद्राधिकम् निःक्षिपति स्म। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা যীশুঃ শিষ্যান্ আহূয কথিতৱান্ যুষ্মানহং যথাৰ্থং ৱদামি যে যে ভাণ্ডাগাৰেঽস্মিন ধনানি নিঃক্ষিপন্তি স্ম তেভ্যঃ সৰ্ৱ্ৱেভ্য ইযং ৱিধৱা দৰিদ্ৰাধিকম্ নিঃক্ষিপতি স্ম| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা যীশুঃ শিষ্যান্ আহূয কথিতৱান্ যুষ্মানহং যথার্থং ৱদামি যে যে ভাণ্ডাগারেঽস্মিন ধনানি নিঃক্ষিপন্তি স্ম তেভ্যঃ সর্ৱ্ৱেভ্য ইযং ৱিধৱা দরিদ্রাধিকম্ নিঃক্ষিপতি স্ম| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ယီၑုး ၑိၐျာန် အာဟူယ ကထိတဝါန် ယုၐ္မာနဟံ ယထာရ္ထံ ဝဒါမိ ယေ ယေ ဘာဏ္ဍာဂါရေ'သ္မိန ဓနာနိ နိးက္ၐိပန္တိ သ္မ တေဘျး သရွွေဘျ ဣယံ ဝိဓဝါ ဒရိဒြာဓိကမ် နိးက္ၐိပတိ သ္မ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા યીશુઃ શિષ્યાન્ આહૂય કથિતવાન્ યુષ્માનહં યથાર્થં વદામિ યે યે ભાણ્ડાગારેઽસ્મિન ધનાનિ નિઃક્ષિપન્તિ સ્મ તેભ્યઃ સર્વ્વેભ્ય ઇયં વિધવા દરિદ્રાધિકમ્ નિઃક્ષિપતિ સ્મ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA yIzuH ziSyAn AhUya kathitavAn yuSmAnahaM yathArthaM vadAmi ye ye bhANDAgAre'smina dhanAni niHkSipanti sma tebhyaH sarvvebhya iyaM vidhavA daridrAdhikam niHkSipati sma| |
yazca kazcit EtESAM kSudranarANAm yaM kanjcanaikaM ziSya iti viditvA kaMsaikaM zItalasalilaM tasmai dattE, yuSmAnahaM tathyaM vadAmi, sa kEnApi prakArENa phalEna na vanjciSyatE|
yatastE prabhUtadhanasya kinjcit nirakSipan kintu dInEyaM svadinayApanayOgyaM kinjcidapi na sthApayitvA sarvvasvaM nirakSipat|
yIzu rmandira upadizya bhaNPAgArE kathA EtA akathayat tathApi taM prati kOpi karaM nOdatOlayat|
tasmAt ziSyA EkaikazaH svasvazaktyanusAratO yihUdIyadEzanivAsinAM bhratRNAM dinayApanArthaM dhanaM prESayituM nizcitya
yasmin icchukatA vidyatE tEna yanna dhAryyatE tasmAt sO'nugRhyata iti nahi kintu yad dhAryyatE tasmAdEva|
vastutO bahuklEzaparIkSAsamayE tESAM mahAnandO'tIvadInatA ca vadAnyatAyAH pracuraphalam aphalayatAM|