मार्क 12:32 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA sOdhyApakastamavadat, hE gurO satyaM bhavAn yathArthaM prOktavAn yata EkasmAd IzvarAd anyO dvitIya IzvarO nAsti; अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा सोध्यापकस्तमवदत्, हे गुरो सत्यं भवान् यथार्थं प्रोक्तवान् यत एकस्माद् ईश्वराद् अन्यो द्वितीय ईश्वरो नास्ति; সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা সোধ্যাপকস্তমৱদৎ, হে গুৰো সত্যং ভৱান্ যথাৰ্থং প্ৰোক্তৱান্ যত একস্মাদ্ ঈশ্ৱৰাদ্ অন্যো দ্ৱিতীয ঈশ্ৱৰো নাস্তি; সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা সোধ্যাপকস্তমৱদৎ, হে গুরো সত্যং ভৱান্ যথার্থং প্রোক্তৱান্ যত একস্মাদ্ ঈশ্ৱরাদ্ অন্যো দ্ৱিতীয ঈশ্ৱরো নাস্তি; သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ သောဓျာပကသ္တမဝဒတ်, ဟေ ဂုရော သတျံ ဘဝါန် ယထာရ္ထံ ပြောက္တဝါန် ယတ ဧကသ္မာဒ် ဤၑွရာဒ် အနျော ဒွိတီယ ဤၑွရော နာသ္တိ; સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા સોધ્યાપકસ્તમવદત્, હે ગુરો સત્યં ભવાન્ યથાર્થં પ્રોક્તવાન્ યત એકસ્માદ્ ઈશ્વરાદ્ અન્યો દ્વિતીય ઈશ્વરો નાસ્તિ; satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA sodhyApakastamavadat, he guro satyaM bhavAn yathArthaM proktavAn yata ekasmAd IzvarAd anyo dvitIya Izvaro nAsti; |
aparaM sarvvAntaHkaraNaiH sarvvaprANaiH sarvvacittaiH sarvvazaktibhizca IzvarE prEmakaraNaM tathA svamIpavAsini svavat prEmakaraNanjca sarvvEbhyO hOmabalidAnAdibhyaH zraSThaM bhavati|