yadi yUyaM svAntaHkaraNaiH svasvasahajAnAm aparAdhAn na kSamadhvE, tarhi mama svargasyaH pitApi yuSmAn pratItthaM kariSyati|
मार्क 11:26 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu yadi na kSamadhvE tarhi vaH svargasthaH pitApi yuSmAkamAgAMsi na kSamiSyatE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्तु यदि न क्षमध्वे तर्हि वः स्वर्गस्थः पितापि युष्माकमागांसि न क्षमिष्यते। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু যদি ন ক্ষমধ্ৱে তৰ্হি ৱঃ স্ৱৰ্গস্থঃ পিতাপি যুষ্মাকমাগাংসি ন ক্ষমিষ্যতে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু যদি ন ক্ষমধ্ৱে তর্হি ৱঃ স্ৱর্গস্থঃ পিতাপি যুষ্মাকমাগাংসি ন ক্ষমিষ্যতে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု ယဒိ န က္ၐမဓွေ တရှိ ဝး သွရ္ဂသ္ထး ပိတာပိ ယုၐ္မာကမာဂါံသိ န က္ၐမိၐျတေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ યદિ ન ક્ષમધ્વે તર્હિ વઃ સ્વર્ગસ્થઃ પિતાપિ યુષ્માકમાગાંસિ ન ક્ષમિષ્યતે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu yadi na kSamadhve tarhi vaH svargasthaH pitApi yuSmAkamAgAMsi na kSamiSyate| |
yadi yUyaM svAntaHkaraNaiH svasvasahajAnAm aparAdhAn na kSamadhvE, tarhi mama svargasyaH pitApi yuSmAn pratItthaM kariSyati|
yadi yUyam anyESAm aparAdhAn kSamadhvE tarhi yuSmAkaM svargasthapitApi yuSmAn kSamiSyatE;
kintu yadi yUyam anyESAm aparAdhAn na kSamadhvE, tarhi yuSmAkaM janakOpi yuSmAkam aparAdhAn na kSamiSyatE|