anantaraM yIzuriti nizabhya nAvA nirjanasthAnam EkAkI gatavAn, pazcAt mAnavAstat zrutvA nAnAnagarEbhya Agatya padaistatpazcAd IyuH|
मार्क 11:23 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yuSmAnahaM yathArthaM vadAmi kOpi yadyEtadgiriM vadati, tvamutthAya gatvA jaladhau pata, prOktamidaM vAkyamavazyaM ghaTiSyatE, manasA kimapi na sandihya cEdidaM vizvasEt tarhi tasya vAkyAnusArENa tad ghaTiSyatE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari युष्मानहं यथार्थं वदामि कोपि यद्येतद्गिरिं वदति, त्वमुत्थाय गत्वा जलधौ पत, प्रोक्तमिदं वाक्यमवश्यं घटिष्यते, मनसा किमपि न सन्दिह्य चेदिदं विश्वसेत् तर्हि तस्य वाक्यानुसारेण तद् घटिष्यते। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যুষ্মানহং যথাৰ্থং ৱদামি কোপি যদ্যেতদ্গিৰিং ৱদতি, ৎৱমুত্থায গৎৱা জলধৌ পত, প্ৰোক্তমিদং ৱাক্যমৱশ্যং ঘটিষ্যতে, মনসা কিমপি ন সন্দিহ্য চেদিদং ৱিশ্ৱসেৎ তৰ্হি তস্য ৱাক্যানুসাৰেণ তদ্ ঘটিষ্যতে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যুষ্মানহং যথার্থং ৱদামি কোপি যদ্যেতদ্গিরিং ৱদতি, ৎৱমুত্থায গৎৱা জলধৌ পত, প্রোক্তমিদং ৱাক্যমৱশ্যং ঘটিষ্যতে, মনসা কিমপি ন সন্দিহ্য চেদিদং ৱিশ্ৱসেৎ তর্হি তস্য ৱাক্যানুসারেণ তদ্ ঘটিষ্যতে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယုၐ္မာနဟံ ယထာရ္ထံ ဝဒါမိ ကောပိ ယဒျေတဒ္ဂိရိံ ဝဒတိ, တွမုတ္ထာယ ဂတွာ ဇလဓော် ပတ, ပြောက္တမိဒံ ဝါကျမဝၑျံ ဃဋိၐျတေ, မနသာ ကိမပိ န သန္ဒိဟျ စေဒိဒံ ဝိၑွသေတ် တရှိ တသျ ဝါကျာနုသာရေဏ တဒ် ဃဋိၐျတေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યુષ્માનહં યથાર્થં વદામિ કોપિ યદ્યેતદ્ગિરિં વદતિ, ત્વમુત્થાય ગત્વા જલધૌ પત, પ્રોક્તમિદં વાક્યમવશ્યં ઘટિષ્યતે, મનસા કિમપિ ન સન્દિહ્ય ચેદિદં વિશ્વસેત્ તર્હિ તસ્ય વાક્યાનુસારેણ તદ્ ઘટિષ્યતે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yuSmAnahaM yathArthaM vadAmi kopi yadyetadgiriM vadati, tvamutthAya gatvA jaladhau pata, proktamidaM vAkyamavazyaM ghaTiSyate, manasA kimapi na sandihya cedidaM vizvaset tarhi tasya vAkyAnusAreNa tad ghaTiSyate| |
anantaraM yIzuriti nizabhya nAvA nirjanasthAnam EkAkI gatavAn, pazcAt mAnavAstat zrutvA nAnAnagarEbhya Agatya padaistatpazcAd IyuH|
tatO yIzustAnuvAca, yuSmAnahaM satyaM vadAmi, yadi yUyamasandigdhAH pratItha, tarhi yUyamapi kEvalOPumvarapAdapaM pratItthaM karttuM zakSyatha, tanna, tvaM calitvA sAgarE patEti vAkyaM yuSmAbhirasmina zailE prOktEpi tadaiva tad ghaTiSyatE|
prabhuruvAca, yadi yuSmAkaM sarSapaikapramANO vizvAsOsti tarhi tvaM samUlamutpATitO bhUtvA samudrE rOpitO bhava kathAyAm EtasyAm EtaduPumbarAya kathitAyAM sa yuSmAkamAjnjAvahO bhaviSyati|
yathA putrENa pitu rmahimA prakAzatE tadarthaM mama nAma prOcya yat prArthayiSyadhvE tat saphalaM kariSyAmi|
yadi yUyaM mayi tiSThatha mama kathA ca yuSmAsu tiSThati tarhi yad vAnjchitvA yAciSyadhvE yuSmAkaM tadEva saphalaM bhaviSyati|
aparanjca yadyaham IzvarIyAdEzAPhyaH syAM sarvvANi guptavAkyAni sarvvavidyAnjca jAnIyAM pUrNavizvAsaH san zailAn sthAnAntarIkarttuM zaknuyAnjca kintu yadi prEmahInO bhavEyaM tarhyagaNanIya Eva bhavAmi|