Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 17:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 prabhuruvAca, yadi yuSmAkaM sarSapaikapramANO vizvAsOsti tarhi tvaM samUlamutpATitO bhUtvA samudrE rOpitO bhava kathAyAm EtasyAm EtaduPumbarAya kathitAyAM sa yuSmAkamAjnjAvahO bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 प्रभुरुवाच, यदि युष्माकं सर्षपैकप्रमाणो विश्वासोस्ति तर्हि त्वं समूलमुत्पाटितो भूत्वा समुद्रे रोपितो भव कथायाम् एतस्याम् एतदुडुम्बराय कथितायां स युष्माकमाज्ञावहो भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 প্ৰভুৰুৱাচ, যদি যুষ্মাকং সৰ্ষপৈকপ্ৰমাণো ৱিশ্ৱাসোস্তি তৰ্হি ৎৱং সমূলমুৎপাটিতো ভূৎৱা সমুদ্ৰে ৰোপিতো ভৱ কথাযাম্ এতস্যাম্ এতদুডুম্বৰায কথিতাযাং স যুষ্মাকমাজ্ঞাৱহো ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 প্রভুরুৱাচ, যদি যুষ্মাকং সর্ষপৈকপ্রমাণো ৱিশ্ৱাসোস্তি তর্হি ৎৱং সমূলমুৎপাটিতো ভূৎৱা সমুদ্রে রোপিতো ভৱ কথাযাম্ এতস্যাম্ এতদুডুম্বরায কথিতাযাং স যুষ্মাকমাজ্ঞাৱহো ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ပြဘုရုဝါစ, ယဒိ ယုၐ္မာကံ သရ္ၐပဲကပြမာဏော ဝိၑွာသောသ္တိ တရှိ တွံ သမူလမုတ္ပာဋိတော ဘူတွာ သမုဒြေ ရောပိတော ဘဝ ကထာယာမ် ဧတသျာမ် ဧတဒုဍုမ္ဗရာယ ကထိတာယာံ သ ယုၐ္မာကမာဇ္ဉာဝဟော ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

6 પ્રભુરુવાચ, યદિ યુષ્માકં સર્ષપૈકપ્રમાણો વિશ્વાસોસ્તિ તર્હિ ત્વં સમૂલમુત્પાટિતો ભૂત્વા સમુદ્રે રોપિતો ભવ કથાયામ્ એતસ્યામ્ એતદુડુમ્બરાય કથિતાયાં સ યુષ્માકમાજ્ઞાવહો ભવિષ્યતિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

6 prabhuruvAca, yadi yuSmAkaM sarSapaikapramANo vizvAsosti tarhi tvaM samUlamutpATito bhUtvA samudre ropito bhava kathAyAm etasyAm etaduDumbarAya kathitAyAM sa yuSmAkamAjJAvaho bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 17:6
13 अन्तरसन्दर्भाः  

tataH tEnAdiSTaH pitarastaraNitO'varuhya yIzEाrantikaM prAptuM tOyOpari vavrAja|


tatO yIzustAnuvAca, yuSmAnahaM satyaM vadAmi, yadi yUyamasandigdhAH pratItha, tarhi yUyamapi kEvalOPumvarapAdapaM pratItthaM karttuM zakSyatha, tanna, tvaM calitvA sAgarE patEti vAkyaM yuSmAbhirasmina zailE prOktEpi tadaiva tad ghaTiSyatE|


tat sarSapaikEna tulyaM yatO mRdi vapanakAlE sarSapabIjaM sarvvapRthivIsthabIjAt kSudraM


tadA yIzustamavadat yadi pratyEtuM zaknOSi tarhi pratyayinE janAya sarvvaM sAdhyam|


yat sarSapabIjaM gRhItvA kazcijjana udyAna uptavAn tad bIjamagkuritaM sat mahAvRkSO'jAyata, tatastasya zAkhAsu vihAyasIyavihagA Agatya nyUSuH, tadrAjyaM tAdRzEna sarSapabIjEna tulyaM|


aparaM svadAsE halaM vAhayitvA vA pazUn cArayitvA kSEtrAd AgatE sati taM vadati, Ehi bhOktumupaviza, yuSmAkam EtAdRzaH kOsti?


yEna pathA sa yAsyati tatpathE'grE dhAvitvA taM draSTum uPumbaratarumArurOha|


prabhustAM vilOkya sAnukampaH kathayAmAsa, mA rOdIH| sa samIpamitvA khaTvAM pasparza tasmAd vAhakAH sthagitAstamyuH;


sa svaziSyANAM dvau janAvAhUya yIzuM prati vakSyamANaM vAkyaM vaktuM prESayAmAsa, yasyAgamanam apEkSya tiSThAmO vayaM kiM sa Eva janastvaM? kiM vayamanyamapEkSya sthAsyAmaH?


aparanjca yadyaham IzvarIyAdEzAPhyaH syAM sarvvANi guptavAkyAni sarvvavidyAnjca jAnIyAM pUrNavizvAsaH san zailAn sthAnAntarIkarttuM zaknuyAnjca kintu yadi prEmahInO bhavEyaM tarhyagaNanIya Eva bhavAmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्