tataH tEnAdiSTaH pitarastaraNitO'varuhya yIzEाrantikaM prAptuM tOyOpari vavrAja|
मार्क 11:22 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatO yIzuH pratyavAdIt, yUyamIzvarE vizvasita| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततो यीशुः प्रत्यवादीत्, यूयमीश्वरे विश्वसित। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততো যীশুঃ প্ৰত্যৱাদীৎ, যূযমীশ্ৱৰে ৱিশ্ৱসিত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততো যীশুঃ প্রত্যৱাদীৎ, যূযমীশ্ৱরে ৱিশ্ৱসিত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတော ယီၑုး ပြတျဝါဒီတ်, ယူယမီၑွရေ ဝိၑွသိတ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતો યીશુઃ પ્રત્યવાદીત્, યૂયમીશ્વરે વિશ્વસિત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tato yIzuH pratyavAdIt, yUyamIzvare vizvasita| |
tataH tEnAdiSTaH pitarastaraNitO'varuhya yIzEाrantikaM prAptuM tOyOpari vavrAja|
tatO yIzustAnuvAca, yuSmAnahaM satyaM vadAmi, yadi yUyamasandigdhAH pratItha, tarhi yUyamapi kEvalOPumvarapAdapaM pratItthaM karttuM zakSyatha, tanna, tvaM calitvA sAgarE patEti vAkyaM yuSmAbhirasmina zailE prOktEpi tadaiva tad ghaTiSyatE|
tadA yIzustamavadat yadi pratyEtuM zaknOSi tarhi pratyayinE janAya sarvvaM sAdhyam|
majjanE ca tEna sArddhaM zmazAnaM prAptAH puna rmRtAnAM madhyAt tasyOtthApayiturIzvarasya zaktEH phalaM yO vizvAsastadvArA tasminnEva majjanE tEna sArddham utthApitA abhavata|
anantajIvanasyAzAtO jAtAyA IzvarabhaktE ryOgyasya satyamatasya yat tatvajnjAnaM yazca vizvAsa IzvarasyAbhirucitalOkai rlabhyatE tadarthaM