मार्क 10:41 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script athAnyadazaziSyA imAM kathAM zrutvA yAkUbyOhanbhyAM cukupuH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अथान्यदशशिष्या इमां कथां श्रुत्वा याकूब्योहन्भ्यां चुकुपुः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অথান্যদশশিষ্যা ইমাং কথাং শ্ৰুৎৱা যাকূব্যোহন্ভ্যাং চুকুপুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অথান্যদশশিষ্যা ইমাং কথাং শ্রুৎৱা যাকূব্যোহন্ভ্যাং চুকুপুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အထာနျဒၑၑိၐျာ ဣမာံ ကထာံ ၑြုတွာ ယာကူဗျောဟန္ဘျာံ စုကုပုး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અથાન્યદશશિષ્યા ઇમાં કથાં શ્રુત્વા યાકૂબ્યોહન્ભ્યાં ચુકુપુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script athAnyadazaziSyA imAM kathAM zrutvA yAkUbyohanbhyAM cukupuH| |
kintu yIzustAn samAhUya babhASE, anyadEzIyAnAM rAjatvaM yE kurvvanti tE tESAmEva prabhutvaM kurvvanti, tathA yE mahAlOkAstE tESAm adhipatitvaM kurvvantIti yUyaM jAnItha|
asmAt kAraNAt sOvadat, anyadEzIyAnAM rAjAnaH prajAnAmupari prabhutvaM kurvvanti dAruNazAsanaM kRtvApi tE bhUpatitvEna vikhyAtA bhavanti ca|
aparaM bhrAtRtvaprEmnA parasparaM prIyadhvaM samAdarAd EkO'parajanaM zrESThaM jAnIdhvam|
virOdhAd darpAd vA kimapi mA kuruta kintu namratayA svEbhyO'parAn viziSTAn manyadhvaM|
yUyaM kiM manyadhvE? zAstrasya vAkyaM kiM phalahInaM bhavEt? asmadantarvAsI ya AtmA sa vA kim IrSyArthaM prEma karOti?