tatO yIzuH kathitavAn, yuSmAnahaM tathyaM vadAmi, yUyaM mama pazcAdvarttinO jAtA iti kAraNAt navInasRSTikAlE yadA manujasutaH svIyaizcaryyasiMhAsana upavEkSyati, tadA yUyamapi dvAdazasiMhAsanESUpavizya isrAyElIyadvAdazavaMzAnAM vicAraM kariSyatha|
मार्क 10:37 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA tau prOcatuH, AvayOrEkaM dakSiNapArzvE vAmapArzvE caikaM tavaizvaryyapadE samupavESTum AjnjApaya| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा तौ प्रोचतुः, आवयोरेकं दक्षिणपार्श्वे वामपार्श्वे चैकं तवैश्वर्य्यपदे समुपवेष्टुम् आज्ञापय। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা তৌ প্ৰোচতুঃ, আৱযোৰেকং দক্ষিণপাৰ্শ্ৱে ৱামপাৰ্শ্ৱে চৈকং তৱৈশ্ৱৰ্য্যপদে সমুপৱেষ্টুম্ আজ্ঞাপয| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা তৌ প্রোচতুঃ, আৱযোরেকং দক্ষিণপার্শ্ৱে ৱামপার্শ্ৱে চৈকং তৱৈশ্ৱর্য্যপদে সমুপৱেষ্টুম্ আজ্ঞাপয| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ တော် ပြောစတုး, အာဝယောရေကံ ဒက္ၐိဏပါရ္ၑွေ ဝါမပါရ္ၑွေ စဲကံ တဝဲၑွရျျပဒေ သမုပဝေၐ္ဋုမ် အာဇ္ဉာပယ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા તૌ પ્રોચતુઃ, આવયોરેકં દક્ષિણપાર્શ્વે વામપાર્શ્વે ચૈકં તવૈશ્વર્ય્યપદે સમુપવેષ્ટુમ્ આજ્ઞાપય| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA tau procatuH, AvayorekaM dakSiNapArzve vAmapArzve caikaM tavaizvaryyapade samupaveSTum AjJApaya| |
tatO yIzuH kathitavAn, yuSmAnahaM tathyaM vadAmi, yUyaM mama pazcAdvarttinO jAtA iti kAraNAt navInasRSTikAlE yadA manujasutaH svIyaizcaryyasiMhAsana upavEkSyati, tadA yUyamapi dvAdazasiMhAsanESUpavizya isrAyElIyadvAdazavaMzAnAM vicAraM kariSyatha|
yadA manujasutaH pavitradUtAn sagginaH kRtvA nijaprabhAvEnAgatya nijatEjOmayE siMhAsanE nivEkSyati,
EtESAM vyabhicAriNAM pApinAnjca lOkAnAM sAkSAd yadi kOpi mAM matkathAnjca lajjAspadaM jAnAti tarhi manujaputrO yadA dharmmadUtaiH saha pituH prabhAvENAgamiSyati tadA sOpi taM lajjAspadaM jnjAsyati|
vizESatastESAmantarvvAsI yaH khrISTasyAtmA khrISTE varttiSyamANAni duHkhAni tadanugAmiprabhAvanjca pUrvvaM prAkAzayat tEna kaH kIdRzO vA samayO niradizyataitasyAnusandhAnaM kRtavantaH|