tataH sivadEH putrau yAkUbyOhanau tadantikam Etya prOcatuH, hE gurO yad AvAbhyAM yAciSyatE tadasmadarthaM bhavAn karOtu nivEdanamidamAvayOH|
मार्क 10:36 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH sa kathitavAn, yuvAM kimicchathaH? kiM mayA yuSmadarthaM karaNIyaM? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः स कथितवान्, युवां किमिच्छथः? किं मया युष्मदर्थं करणीयं? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ স কথিতৱান্, যুৱাং কিমিচ্ছথঃ? কিং মযা যুষ্মদৰ্থং কৰণীযং? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ স কথিতৱান্, যুৱাং কিমিচ্ছথঃ? কিং মযা যুষ্মদর্থং করণীযং? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး သ ကထိတဝါန်, ယုဝါံ ကိမိစ္ဆထး? ကိံ မယာ ယုၐ္မဒရ္ထံ ကရဏီယံ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ સ કથિતવાન્, યુવાં કિમિચ્છથઃ? કિં મયા યુષ્મદર્થં કરણીયં? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH sa kathitavAn, yuvAM kimicchathaH? kiM mayA yuSmadarthaM karaNIyaM? |
tataH sivadEH putrau yAkUbyOhanau tadantikam Etya prOcatuH, hE gurO yad AvAbhyAM yAciSyatE tadasmadarthaM bhavAn karOtu nivEdanamidamAvayOH|
tadA tau prOcatuH, AvayOrEkaM dakSiNapArzvE vAmapArzvE caikaM tavaizvaryyapadE samupavESTum AjnjApaya|
tatO yIzustamavadat tvayA kiM prArthyatE? tubhyamahaM kiM kariSyAmI? tadA sOndhastamuvAca, hE gurO madIyA dRSTirbhavEt|
yadi yUyaM mayi tiSThatha mama kathA ca yuSmAsu tiSThati tarhi yad vAnjchitvA yAciSyadhvE yuSmAkaM tadEva saphalaM bhaviSyati|