tatO yIzuH pratyavadat, hE yOSit, tava vizvAsO mahAn tasmAt tava manObhilaSitaM sidyyatu, tEna tasyAH kanyA tasminnEva daNPE nirAmayAbhavat|
मार्क 1:42 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script mamEcchA vidyatE tvaM pariSkRtO bhava| EtatkathAyAH kathanamAtrAt sa kuSThI rOgAnmuktaH pariSkRtO'bhavat| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ममेच्छा विद्यते त्वं परिष्कृतो भव। एतत्कथायाः कथनमात्रात् स कुष्ठी रोगान्मुक्तः परिष्कृतोऽभवत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script মমেচ্ছা ৱিদ্যতে ৎৱং পৰিষ্কৃতো ভৱ| এতৎকথাযাঃ কথনমাত্ৰাৎ স কুষ্ঠী ৰোগান্মুক্তঃ পৰিষ্কৃতোঽভৱৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script মমেচ্ছা ৱিদ্যতে ৎৱং পরিষ্কৃতো ভৱ| এতৎকথাযাঃ কথনমাত্রাৎ স কুষ্ঠী রোগান্মুক্তঃ পরিষ্কৃতোঽভৱৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script မမေစ္ဆာ ဝိဒျတေ တွံ ပရိၐ္ကၖတော ဘဝ၊ ဧတတ္ကထာယား ကထနမာတြာတ် သ ကုၐ္ဌီ ရောဂါန္မုက္တး ပရိၐ္ကၖတော'ဘဝတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script મમેચ્છા વિદ્યતે ત્વં પરિષ્કૃતો ભવ| એતત્કથાયાઃ કથનમાત્રાત્ સ કુષ્ઠી રોગાન્મુક્તઃ પરિષ્કૃતોઽભવત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script mamecchA vidyate tvaM pariSkRto bhava| etatkathAyAH kathanamAtrAt sa kuSThI rogAnmuktaH pariSkRto'bhavat| |
tatO yIzuH pratyavadat, hE yOSit, tava vizvAsO mahAn tasmAt tava manObhilaSitaM sidyyatu, tEna tasyAH kanyA tasminnEva daNPE nirAmayAbhavat|
tataH sa Agatya tasyA hastaM dhRtvA tAmudasthApayat; tadaiva tAM jvarO'tyAkSIt tataH paraM sA tAn siSEvE|
tEnaiva tatkSaNaM tasyA raktasrOtaH zuSkaM svayaM tasmAd rOgAnmuktA ityapi dEhE'nubhUtA|