tadAnIM yE taraNyAmAsan, ta Agatya taM praNabhya kathitavantaH, yathArthastvamEvEzvarasutaH|
मार्क 1:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script Izvaraputrasya yIzukhrISTasya susaMvAdArambhaH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ईश्वरपुत्रस्य यीशुख्रीष्टस्य सुसंवादारम्भः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ঈশ্ৱৰপুত্ৰস্য যীশুখ্ৰীষ্টস্য সুসংৱাদাৰম্ভঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ঈশ্ৱরপুত্রস্য যীশুখ্রীষ্টস্য সুসংৱাদারম্ভঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဤၑွရပုတြသျ ယီၑုခြီၐ္ဋသျ သုသံဝါဒါရမ္ဘး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઈશ્વરપુત્રસ્ય યીશુખ્રીષ્ટસ્ય સુસંવાદારમ્ભઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script Izvaraputrasya yIzukhrISTasya susaMvAdArambhaH| |
tadAnIM yE taraNyAmAsan, ta Agatya taM praNabhya kathitavantaH, yathArthastvamEvEzvarasutaH|
EtatkathanakAla Eka ujjavalaH payOdastESAmupari chAyAM kRtavAn, vAridAd ESA nabhasIyA vAg babhUva, mamAyaM priyaH putraH, asmin mama mahAsantOSa Etasya vAkyaM yUyaM nizAmayata|
aparam ESa mama priyaH putra EtasminnEva mama mahAsantOSa EtAdRzI vyOmajA vAg babhUva|
tadAnIM parIkSitA tatsamIpam Agatya vyAhRtavAn, yadi tvamIzvarAtmajO bhavEstarhyAjnjayA pASANAnEtAn pUpAn vidhEhi|
tatO dUtO'kathayat pavitra AtmA tvAmAzrAyiSyati tathA sarvvazrESThasya zaktistavOpari chAyAM kariSyati tatO hEtOstava garbbhAd yaH pavitrabAlakO janiSyatE sa Izvaraputra iti khyAtiM prApsyati|
sa vAdO manuSyarUpENAvatIryya satyatAnugrahAbhyAM paripUrNaH san sArdham asmAbhi rnyavasat tataH pituradvitIyaputrasya yOgyO yO mahimA taM mahimAnaM tasyApazyAma|
nithanEl acakathat, hE gurO bhavAn nitAntam Izvarasya putrOsi, bhavAn isrAyElvaMzasya rAjA|
kintu yIzurIzvarasyAbhiSiktaH suta EvEti yathA yUyaM vizvasitha vizvasya ca tasya nAmnA paramAyuH prApnutha tadartham EtAni sarvvANyalikhyanta|
Izvara itthaM jagadadayata yat svamadvitIyaM tanayaM prAdadAt tatO yaH kazcit tasmin vizvasiSyati sO'vinAzyaH san anantAyuH prApsyati|
anantajIvanadAyinyO yAH kathAstAstavaiva| bhavAn amarEzvarasyAbhiSikttaputra iti vizvasya nizcitaM jAnImaH|
tAvanti dinAni yE mAnavA asmAbhiH sArddhaM tiSThanti tESAm EkEna janEnAsmAbhiH sArddhaM yIzOrutthAnE sAkSiNA bhavitavyaM|
tasya prakAzanAt pUrvvaM yOhan isrAyEllOkAnAM sannidhau manaHparAvarttanarUpaM majjanaM prAcArayat|
yasmAcchArIrasya durbbalatvAd vyavasthayA yat karmmAsAdhyam IzvarO nijaputraM pApizarIrarUpaM pApanAzakabalirUpanjca prESya tasya zarIrE pApasya daNPaM kurvvan tatkarmma sAdhitavAn|
AtmaputraM na rakSitvA yO'smAkaM sarvvESAM kRtE taM pradattavAn sa kiM tEna sahAsmabhyam anyAni sarvvANi na dAsyati?