Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




मार्क 1:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 Izvaraputrasya yIzukhrISTasya susaMvAdArambhaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 ईश्वरपुत्रस्य यीशुख्रीष्टस्य सुसंवादारम्भः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 ঈশ্ৱৰপুত্ৰস্য যীশুখ্ৰীষ্টস্য সুসংৱাদাৰম্ভঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 ঈশ্ৱরপুত্রস্য যীশুখ্রীষ্টস্য সুসংৱাদারম্ভঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဤၑွရပုတြသျ ယီၑုခြီၐ္ဋသျ သုသံဝါဒါရမ္ဘး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 ઈશ્વરપુત્રસ્ય યીશુખ્રીષ્ટસ્ય સુસંવાદારમ્ભઃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

1 Izvaraputrasya yIzukhrISTasya susaMvAdArambhaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 1:1
23 अन्तरसन्दर्भाः  

tadAnIM yE taraNyAmAsan, ta Agatya taM praNabhya kathitavantaH, yathArthastvamEvEzvarasutaH|


EtatkathanakAla Eka ujjavalaH payOdastESAmupari chAyAM kRtavAn, vAridAd ESA nabhasIyA vAg babhUva, mamAyaM priyaH putraH, asmin mama mahAsantOSa Etasya vAkyaM yUyaM nizAmayata|


aparam ESa mama priyaH putra EtasminnEva mama mahAsantOSa EtAdRzI vyOmajA vAg babhUva|


tadAnIM parIkSitA tatsamIpam Agatya vyAhRtavAn, yadi tvamIzvarAtmajO bhavEstarhyAjnjayA pASANAnEtAn pUpAn vidhEhi|


tatO dUtO'kathayat pavitra AtmA tvAmAzrAyiSyati tathA sarvvazrESThasya zaktistavOpari chAyAM kariSyati tatO hEtOstava garbbhAd yaH pavitrabAlakO janiSyatE sa Izvaraputra iti khyAtiM prApsyati|


sa vAdO manuSyarUpENAvatIryya satyatAnugrahAbhyAM paripUrNaH san sArdham asmAbhi rnyavasat tataH pituradvitIyaputrasya yOgyO yO mahimA taM mahimAnaM tasyApazyAma|


avastannirIkSyAyam Izvarasya tanaya iti pramANaM dadAmi|


nithanEl acakathat, hE gurO bhavAn nitAntam Izvarasya putrOsi, bhavAn isrAyElvaMzasya rAjA|


kintu yIzurIzvarasyAbhiSiktaH suta EvEti yathA yUyaM vizvasitha vizvasya ca tasya nAmnA paramAyuH prApnutha tadartham EtAni sarvvANyalikhyanta|


Izvara itthaM jagadadayata yat svamadvitIyaM tanayaM prAdadAt tatO yaH kazcit tasmin vizvasiSyati sO'vinAzyaH san anantAyuH prApsyati|


anantajIvanadAyinyO yAH kathAstAstavaiva| bhavAn amarEzvarasyAbhiSikttaputra iti vizvasya nizcitaM jAnImaH|


tAvanti dinAni yE mAnavA asmAbhiH sArddhaM tiSThanti tESAm EkEna janEnAsmAbhiH sArddhaM yIzOrutthAnE sAkSiNA bhavitavyaM|


tasya prakAzanAt pUrvvaM yOhan isrAyEllOkAnAM sannidhau manaHparAvarttanarUpaM majjanaM prAcArayat|


yasmAcchArIrasya durbbalatvAd vyavasthayA yat karmmAsAdhyam IzvarO nijaputraM pApizarIrarUpaM pApanAzakabalirUpanjca prESya tasya zarIrE pApasya daNPaM kurvvan tatkarmma sAdhitavAn|


AtmaputraM na rakSitvA yO'smAkaM sarvvESAM kRtE taM pradattavAn sa kiM tEna sahAsmabhyam anyAni sarvvANi na dAsyati?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्