ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 9:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yataH kEcidUcuryOhan zmazAnAdudatiSThat| kEcidUcuH, EliyO darzanaM dattavAn; EvamanyalOkA UcuH pUrvvIyaH kazcid bhaviSyadvAdI samutthitaH|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

यतः केचिदूचुर्योहन् श्मशानादुदतिष्ठत्। केचिदूचुः, एलियो दर्शनं दत्तवान्; एवमन्यलोका ऊचुः पूर्व्वीयः कश्चिद् भविष्यद्वादी समुत्थितः।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যতঃ কেচিদূচুৰ্যোহন্ শ্মশানাদুদতিষ্ঠৎ| কেচিদূচুঃ, এলিযো দৰ্শনং দত্তৱান্; এৱমন্যলোকা ঊচুঃ পূৰ্ৱ্ৱীযঃ কশ্চিদ্ ভৱিষ্যদ্ৱাদী সমুত্থিতঃ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যতঃ কেচিদূচুর্যোহন্ শ্মশানাদুদতিষ্ঠৎ| কেচিদূচুঃ, এলিযো দর্শনং দত্তৱান্; এৱমন্যলোকা ঊচুঃ পূর্ৱ্ৱীযঃ কশ্চিদ্ ভৱিষ্যদ্ৱাদী সমুত্থিতঃ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယတး ကေစိဒူစုရျောဟန် ၑ္မၑာနာဒုဒတိၐ္ဌတ်၊ ကေစိဒူစုး, ဧလိယော ဒရ္ၑနံ ဒတ္တဝါန်; ဧဝမနျလောကာ ဦစုး ပူရွွီယး ကၑ္စိဒ် ဘဝိၐျဒွါဒီ သမုတ္ထိတး၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યતઃ કેચિદૂચુર્યોહન્ શ્મશાનાદુદતિષ્ઠત્| કેચિદૂચુઃ, એલિયો દર્શનં દત્તવાન્; એવમન્યલોકા ઊચુઃ પૂર્વ્વીયઃ કશ્ચિદ્ ભવિષ્યદ્વાદી સમુત્થિતઃ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yataH kecidUcuryohan zmazAnAdudatiSThat| kecidUcuH, eliyo darzanaM dattavAn; evamanyalokA UcuH pUrvvIyaH kazcid bhaviSyadvAdI samutthitaH|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 9:8
6 अन्तरसन्दर्भाः  

tadAnIM tE kathitavantaH, kEcid vadanti tvaM majjayitA yOhan, kEcidvadanti, tvam EliyaH, kEcicca vadanti, tvaM yirimiyO vA kazcid bhaviSyadvAdIti|


tadA ziSyAstaM papracchuH, prathamam Eliya AyAsyatIti kuta upAdhyAyairucyatE?


anyE'kathayan ayam EliyaH, kEpi kathitavanta ESa bhaviSyadvAdI yadvA bhaviSyadvAdinAM sadRza EkOyam|


tE pratyUcuH tvAM yOhanaM majjakaM vadanti kintu kEpi kEpi EliyaM vadanti; aparE kEpi kEpi bhaviSyadvAdinAm EkO jana iti vadanti|


tatastE prAcuH, tvAM yOhanmajjakaM vadanti; kEcit tvAm EliyaM vadanti, pUrvvakAlikaH kazcid bhaviSyadvAdI zmazAnAd udatiSThad ityapi kEcid vadanti|


tadA tE'pRcchan tarhi kO bhavAn? kiM EliyaH? sOvadat na; tatastE'pRcchan tarhi bhavAn sa bhaviSyadvAdI? sOvadat nAhaM saH|