anantaraM yOhan kArAyAM tiSThan khriSTasya karmmaNAM vArttaM prApya yasyAgamanavArttAsIt saEva kiM tvaM? vA vayamanyam apEkSiSyAmahE?
लूका 9:7 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script Etarhi hErOd rAjA yIzOH sarvvakarmmaNAM vArttAM zrutvA bhRzamudvivijE अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari एतर्हि हेरोद् राजा यीशोः सर्व्वकर्म्मणां वार्त्तां श्रुत्वा भृशमुद्विविजे সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script এতৰ্হি হেৰোদ্ ৰাজা যীশোঃ সৰ্ৱ্ৱকৰ্ম্মণাং ৱাৰ্ত্তাং শ্ৰুৎৱা ভৃশমুদ্ৱিৱিজে সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script এতর্হি হেরোদ্ রাজা যীশোঃ সর্ৱ্ৱকর্ম্মণাং ৱার্ত্তাং শ্রুৎৱা ভৃশমুদ্ৱিৱিজে သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဧတရှိ ဟေရောဒ် ရာဇာ ယီၑေား သရွွကရ္မ္မဏာံ ဝါရ္တ္တာံ ၑြုတွာ ဘၖၑမုဒွိဝိဇေ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script એતર્હિ હેરોદ્ રાજા યીશોઃ સર્વ્વકર્મ્મણાં વાર્ત્તાં શ્રુત્વા ભૃશમુદ્વિવિજે satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script etarhi herod rAjA yIzoH sarvvakarmmaNAM vArttAM zrutvA bhRzamudvivije |
anantaraM yOhan kArAyAM tiSThan khriSTasya karmmaNAM vArttaM prApya yasyAgamanavArttAsIt saEva kiM tvaM? vA vayamanyam apEkSiSyAmahE?
tE pratyUcuH tvAM yOhanaM majjakaM vadanti kintu kEpi kEpi EliyaM vadanti; aparE kEpi kEpi bhaviSyadvAdinAm EkO jana iti vadanti|
aparanjca tasmin dinE kiyantaH phirUzina Agatya yIzuM prOcuH, bahirgaccha, sthAnAdasmAt prasthAnaM kuru, hErOd tvAM jighAMsati|
sUryyacandranakSatrESu lakSaNAdi bhaviSyanti, bhuvi sarvvadEzIyAnAM duHkhaM cintA ca sindhau vIcInAM tarjanaM garjananjca bhaviSyanti|
anantaraM tibiriyakaisarasya rAjatvasya panjcadazE vatsarE sati yadA pantIyapIlAtO yihUdAdEzAdhipati rhErOd tu gAlIlpradEzasya rAjA philipanAmA tasya bhrAtA tu yitUriyAyAstrAkhOnItiyApradEzasya ca rAjAsIt luSAnIyanAmA avilInIdEzasya rAjAsIt
tatastE prAcuH, tvAM yOhanmajjakaM vadanti; kEcit tvAm EliyaM vadanti, pUrvvakAlikaH kazcid bhaviSyadvAdI zmazAnAd udatiSThad ityapi kEcid vadanti|