ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 9:45 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

kintu tE tAM kathAM na bubudhirE, spaSTatvAbhAvAt tasyA abhiprAyastESAM bOdhagamyO na babhUva; tasyA AzayaH ka ityapi tE bhayAt praSTuM na zEkuH|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

किन्तु ते तां कथां न बुबुधिरे, स्पष्टत्वाभावात् तस्या अभिप्रायस्तेषां बोधगम्यो न बभूव; तस्या आशयः क इत्यपि ते भयात् प्रष्टुं न शेकुः।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

কিন্তু তে তাং কথাং ন বুবুধিৰে, স্পষ্টৎৱাভাৱাৎ তস্যা অভিপ্ৰাযস্তেষাং বোধগম্যো ন বভূৱ; তস্যা আশযঃ ক ইত্যপি তে ভযাৎ প্ৰষ্টুং ন শেকুঃ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

কিন্তু তে তাং কথাং ন বুবুধিরে, স্পষ্টৎৱাভাৱাৎ তস্যা অভিপ্রাযস্তেষাং বোধগম্যো ন বভূৱ; তস্যা আশযঃ ক ইত্যপি তে ভযাৎ প্রষ্টুং ন শেকুঃ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ကိန္တု တေ တာံ ကထာံ န ဗုဗုဓိရေ, သ္ပၐ္ဋတွာဘာဝါတ် တသျာ အဘိပြာယသ္တေၐာံ ဗောဓဂမျော န ဗဘူဝ; တသျာ အာၑယး က ဣတျပိ တေ ဘယာတ် ပြၐ္ဋုံ န ၑေကုး၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

કિન્તુ તે તાં કથાં ન બુબુધિરે, સ્પષ્ટત્વાભાવાત્ તસ્યા અભિપ્રાયસ્તેષાં બોધગમ્યો ન બભૂવ; તસ્યા આશયઃ ક ઇત્યપિ તે ભયાત્ પ્રષ્ટું ન શેકુઃ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

kintu te tAM kathAM na bubudhire, spaSTatvAbhAvAt tasyA abhiprAyasteSAM bodhagamyo na babhUva; tasyA AzayaH ka ityapi te bhayAt praSTuM na zekuH|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 9:45
15 अन्तरसन्दर्भाः  

tadAnIM pitarastasya karaM ghRtvA tarjayitvA kathayitumArabdhavAn, hE prabhO, tat tvattO dUraM yAtu, tvAM prati kadApi na ghaTiSyatE|


aparaM tESAM gAlIlpradEzE bhramaNakAlE yIzunA tE gaditAH, manujasutO janAnAM karESu samarpayiSyatE tai rhaniSyatE ca,


tadA zmazAnAdutthAnasya kObhiprAya iti vicAryya tE tadvAkyaM svESu gOpAyAnjcakrirE|


EtasyAH kathAyA abhiprAyaM kinjcidapi tE bOddhuM na zEkuH tESAM nikaTE'spaSTatavAt tasyaitAsAM kathAnAm AzayaM tE jnjAtuM na zEkuzca|


kintu tau tasyaitadvAkyasya tAtparyyaM bOddhuM nAzaknutAM|


tadanantaraM tESAM madhyE kaH zrESThaH kathAmEtAM gRhItvA tE mithO vivAdaM cakruH|


asyAH ghaTanAyAstAtparyyaM ziSyAH prathamaM nAbudhyanta, kintu yIzau mahimAnaM prAptE sati vAkyamidaM tasmina akathyata lOkAzca tampratIttham akurvvan iti tE smRtavantaH|


tadA lOkA akathayan sObhiSiktaH sarvvadA tiSThatIti vyavasthAgranthE zrutam asmAbhiH, tarhi manuSyaputraH prOtthApitO bhaviSyatIti vAkyaM kathaM vadasi? manuSyaputrOyaM kaH?


tadA thOmA avadat, hE prabhO bhavAn kutra yAti tadvayaM na jAnImaH, tarhi kathaM panthAnaM jnjAtuM zaknumaH?


tadA ziSyAH parasparaM praSTum Arambhanta, kimasmai kOpi kimapi bhakSyamAnIya dattavAn?