vayaM yuSmAkaM samIpE vaMzIravAdayAma, kintu yUyaM nAnRtyata; yuSmAkaM samIpE ca vayamarOdima, kintu yUyaM na vyalapata, tAdRzai rbAlakaista upamAyiSyantE|
लूका 8:52 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparanjca yE rudanti vilapanti ca tAn sarvvAn janAn uvAca, yUyaM mA rOdiSTa kanyA na mRtA nidrAti| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अपरञ्च ये रुदन्ति विलपन्ति च तान् सर्व्वान् जनान् उवाच, यूयं मा रोदिष्ट कन्या न मृता निद्राति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰঞ্চ যে ৰুদন্তি ৱিলপন্তি চ তান্ সৰ্ৱ্ৱান্ জনান্ উৱাচ, যূযং মা ৰোদিষ্ট কন্যা ন মৃতা নিদ্ৰাতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরঞ্চ যে রুদন্তি ৱিলপন্তি চ তান্ সর্ৱ্ৱান্ জনান্ উৱাচ, যূযং মা রোদিষ্ট কন্যা ন মৃতা নিদ্রাতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရဉ္စ ယေ ရုဒန္တိ ဝိလပန္တိ စ တာန် သရွွာန် ဇနာန် ဥဝါစ, ယူယံ မာ ရောဒိၐ္ဋ ကနျာ န မၖတာ နိဒြာတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરઞ્ચ યે રુદન્તિ વિલપન્તિ ચ તાન્ સર્વ્વાન્ જનાન્ ઉવાચ, યૂયં મા રોદિષ્ટ કન્યા ન મૃતા નિદ્રાતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaJca ye rudanti vilapanti ca tAn sarvvAn janAn uvAca, yUyaM mA rodiSTa kanyA na mRtA nidrAti| |
vayaM yuSmAkaM samIpE vaMzIravAdayAma, kintu yUyaM nAnRtyata; yuSmAkaM samIpE ca vayamarOdima, kintu yUyaM na vyalapata, tAdRzai rbAlakaista upamAyiSyantE|
atha yAvantO lOkA draSTum AgatAstE tA ghaTanA dRSTvA vakSaHsu karAghAtaM kRtvA vyAcuTya gatAH|
atha tasya nivEzanE prAptE sa pitaraM yOhanaM yAkUbanjca kanyAyA mAtaraM pitaranjca vinA, anyaM kanjcana pravESTuM vArayAmAsa|
tadA yIzurimAM vArttAM zrutvAkathayata pIPEyaM maraNArthaM na kintvIzvarasya mahimArtham Izvaraputrasya mahimaprakAzArthanjca jAtA|