ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 8:30 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

anantaraM yIzustaM papraccha tava kinnAma? sa uvAca, mama nAma bAhinO yatO bahavO bhUtAstamAzizriyuH|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

अनन्तरं यीशुस्तं पप्रच्छ तव किन्नाम? स उवाच, मम नाम बाहिनो यतो बहवो भूतास्तमाशिश्रियुः।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অনন্তৰং যীশুস্তং পপ্ৰচ্ছ তৱ কিন্নাম? স উৱাচ, মম নাম বাহিনো যতো বহৱো ভূতাস্তমাশিশ্ৰিযুঃ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অনন্তরং যীশুস্তং পপ্রচ্ছ তৱ কিন্নাম? স উৱাচ, মম নাম বাহিনো যতো বহৱো ভূতাস্তমাশিশ্রিযুঃ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အနန္တရံ ယီၑုသ္တံ ပပြစ္ဆ တဝ ကိန္နာမ? သ ဥဝါစ, မမ နာမ ဗာဟိနော ယတော ဗဟဝေါ ဘူတာသ္တမာၑိၑြိယုး၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અનન્તરં યીશુસ્તં પપ્રચ્છ તવ કિન્નામ? સ ઉવાચ, મમ નામ બાહિનો યતો બહવો ભૂતાસ્તમાશિશ્રિયુઃ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

anantaraM yIzustaM papraccha tava kinnAma? sa uvAca, mama nAma bAhino yato bahavo bhUtAstamAzizriyuH|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 8:30
7 अन्तरसन्दर्भाः  

aparaM pitA yathA madantikaM svargIyadUtAnAM dvAdazavAhinItO'dhikaM prahiNuyAt mayA tamuddizyEdAnImEva tathA prArthayituM na zakyatE, tvayA kimitthaM jnjAyatE?


tEna kRtsnasuriyAdEzasya madhyaM tasya yazO vyApnOt, aparaM bhUtagrastA apasmArargINaH pakSAdhAtiprabhRtayazca yAvantO manujA nAnAvidhavyAdhibhiH kliSTA Asan, tESu sarvvESu tasya samIpam AnItESu sa tAn svasthAn cakAra|


tAvucaiH kathayAmAsatuH, hE Izvarasya sUnO yIzO, tvayA sAkam AvayOH kaH sambandhaH? nirUpitakAlAt prAgEva kimAvAbhyAM yAtanAM dAtum atrAgatOsi?


aparaM yIzuH saptAhaprathamadinE pratyUSE zmazAnAdutthAya yasyAH saptabhUtAstyAjitAstasyai magdalInImariyamE prathamaM darzanaM dadau|


atha sa taM pRSTavAn kintE nAma? tEna pratyuktaM vayamanEkE 'smastatO'smannAma bAhinI|


tadA yasyAH sapta bhUtA niragacchan sA magdalInIti vikhyAtA mariyam hErOdrAjasya gRhAdhipatEH hOSE rbhAryyA yOhanA zUzAnA


yataH sa taM mAnuSaM tyaktvA yAtum amEdhyabhUtam AdidEza; sa bhUtastaM mAnuSam asakRd dadhAra tasmAllOkAH zRgkhalEna nigaPEna ca babandhuH; sa tad bhaMktvA bhUtavazatvAt madhyEprAntaraM yayau|