yIzustatkSaNAt karaM prasAryya taM dharan uktavAn, ha stOkapratyayin tvaM kutaH samazEthAH?
लूका 8:25 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script sa tAn babhASE yuSmAkaM vizvAsaH ka? tasmAttE bhItA vismitAzca parasparaM jagaduH, ahO kIdRgayaM manujaH pavanaM pAnIyanjcAdizati tadubhayaM tadAdEzaM vahati| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari स तान् बभाषे युष्माकं विश्वासः क? तस्मात्ते भीता विस्मिताश्च परस्परं जगदुः, अहो कीदृगयं मनुजः पवनं पानीयञ्चादिशति तदुभयं तदादेशं वहति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script স তান্ বভাষে যুষ্মাকং ৱিশ্ৱাসঃ ক? তস্মাত্তে ভীতা ৱিস্মিতাশ্চ পৰস্পৰং জগদুঃ, অহো কীদৃগযং মনুজঃ পৱনং পানীযঞ্চাদিশতি তদুভযং তদাদেশং ৱহতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script স তান্ বভাষে যুষ্মাকং ৱিশ্ৱাসঃ ক? তস্মাত্তে ভীতা ৱিস্মিতাশ্চ পরস্পরং জগদুঃ, অহো কীদৃগযং মনুজঃ পৱনং পানীযঞ্চাদিশতি তদুভযং তদাদেশং ৱহতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သ တာန် ဗဘာၐေ ယုၐ္မာကံ ဝိၑွာသး က? တသ္မာတ္တေ ဘီတာ ဝိသ္မိတာၑ္စ ပရသ္ပရံ ဇဂဒုး, အဟော ကီဒၖဂယံ မနုဇး ပဝနံ ပါနီယဉ္စာဒိၑတိ တဒုဘယံ တဒါဒေၑံ ဝဟတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સ તાન્ બભાષે યુષ્માકં વિશ્વાસઃ ક? તસ્માત્તે ભીતા વિસ્મિતાશ્ચ પરસ્પરં જગદુઃ, અહો કીદૃગયં મનુજઃ પવનં પાનીયઞ્ચાદિશતિ તદુભયં તદાદેશં વહતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script sa tAn babhASe yuSmAkaM vizvAsaH ka? tasmAtte bhItA vismitAzca parasparaM jagaduH, aho kIdRgayaM manujaH pavanaM pAnIyaJcAdizati tadubhayaM tadAdezaM vahati| |
yIzustatkSaNAt karaM prasAryya taM dharan uktavAn, ha stOkapratyayin tvaM kutaH samazEthAH?
tasmAt kSadya vidyamAnaM zcaH cullyAM nikSEpsyatE tAdRzaM yat kSEtrasthitaM kusumaM tat yadIzcara itthaM bibhUSayati, tarhi hE stOkapratyayinO yuSmAn kiM na paridhApayiSyati?
tadAnIM yIzustasyaitat vacO nizamya vismayApannO'bhUt; nijapazcAdgAminO mAnavAn avOcca, yuSmAn tathyaM vacmi, isrAyElIyalOkAnAM madhyE'pi naitAdRzO vizvAsO mayA prAptaH|
tadA sa tAn uktavAn, hE alpavizvAsinO yUyaM kutO vibhItha? tataH sa utthAya vAtaM sAgaranjca tarjayAmAsa, tatO nirvvAtamabhavat|
adya kSEtrE varttamAnaM zvazcUllyAM kSEpsyamAnaM yat tRNaM, tasmai yadIzvara itthaM bhUSayati tarhi hE alpapratyayinO yuSmAna kiM na paridhApayiSyati?
athAkasmAt prabalajhanjbhzagamAd hradE naukAyAM taraggairAcchannAyAM vipat tAn jagrAsa|tasmAd yIzOrantikaM gatvA hE gurO hE gurO prANA nO yAntIti gaditvA taM jAgarayAmbabhUvuH|tadA sa utthAya vAyuM taraggAMzca tarjayAmAsa tasmAdubhau nivRtya sthirau babhUvatuH|
tataH paraM gAlIlpradEzasya sammukhasthagidErIyapradEzE naukAyAM lagantyAM taTE'varOhamAvAd
tadA yIzuravAdIt, yadi vizvasiSi tarhIzvarasya mahimaprakAzaM drakSyasi kathAmimAM kiM tubhyaM nAkathayaM?