anantaraM yIzurEkadA ginESarathdasya tIra uttiSThati, tadA lOkA IzvarIyakathAM zrOtuM tadupari prapatitAH|
लूका 8:23 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tESu naukAM vAhayatsu sa nidadrau; अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तेषु नौकां वाहयत्सु स निदद्रौ; সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তেষু নৌকাং ৱাহযৎসু স নিদদ্ৰৌ; সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তেষু নৌকাং ৱাহযৎসু স নিদদ্রৌ; သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တေၐု နော်ကာံ ဝါဟယတ္သု သ နိဒဒြော်; સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તેષુ નૌકાં વાહયત્સુ સ નિદદ્રૌ; satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script teSu naukAM vAhayatsu sa nidadrau; |
anantaraM yIzurEkadA ginESarathdasya tIra uttiSThati, tadA lOkA IzvarIyakathAM zrOtuM tadupari prapatitAH|
anantaraM EkadA yIzuH ziSyaiH sArddhaM nAvamAruhya jagAda, AyAta vayaM hradasya pAraM yAmaH, tatastE jagmuH|
vayam AdrAmuttIyaM pOtamEkam Aruhya AziyAdEzasya taTasamIpEna yAtuM matiM kRtvA laggaram utthApya pOtam amOcayAma; mAkidaniyAdEzasthathiSalanIkInivAsyAristArkhanAmA kazcid janO'smAbhiH sArddham AsIt|
asmAkaM yO mahAyAjakO 'sti sO'smAkaM duHkhai rduHkhitO bhavitum azaktO nahi kintu pApaM vinA sarvvaviSayE vayamiva parIkSitaH|