tadanantaraM yIzu rlOkAnAM visarjanakAlE ziSyAn taraNimArOPhuM svAgrE pAraM yAtunjca gAPhamAdiSTavAn|
लूका 8:22 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script anantaraM EkadA yIzuH ziSyaiH sArddhaM nAvamAruhya jagAda, AyAta vayaM hradasya pAraM yAmaH, tatastE jagmuH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अनन्तरं एकदा यीशुः शिष्यैः सार्द्धं नावमारुह्य जगाद, आयात वयं ह्रदस्य पारं यामः, ततस्ते जग्मुः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অনন্তৰং একদা যীশুঃ শিষ্যৈঃ সাৰ্দ্ধং নাৱমাৰুহ্য জগাদ, আযাত ৱযং হ্ৰদস্য পাৰং যামঃ, ততস্তে জগ্মুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অনন্তরং একদা যীশুঃ শিষ্যৈঃ সার্দ্ধং নাৱমারুহ্য জগাদ, আযাত ৱযং হ্রদস্য পারং যামঃ, ততস্তে জগ্মুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနန္တရံ ဧကဒါ ယီၑုး ၑိၐျဲး သာရ္ဒ္ဓံ နာဝမာရုဟျ ဇဂါဒ, အာယာတ ဝယံ ဟြဒသျ ပါရံ ယာမး, တတသ္တေ ဇဂ္မုး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અનન્તરં એકદા યીશુઃ શિષ્યૈઃ સાર્દ્ધં નાવમારુહ્ય જગાદ, આયાત વયં હ્રદસ્ય પારં યામઃ, તતસ્તે જગ્મુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script anantaraM ekadA yIzuH ziSyaiH sArddhaM nAvamAruhya jagAda, AyAta vayaM hradasya pAraM yAmaH, tataste jagmuH| |
tadanantaraM yIzu rlOkAnAM visarjanakAlE ziSyAn taraNimArOPhuM svAgrE pAraM yAtunjca gAPhamAdiSTavAn|
anantaraM yIzuzcaturdikSu jananivahaM vilOkya taTinyAH pAraM yAtuM ziSyAn AdidEza|
anantaraM yIzau nAvA punaranyapAra uttIrNE sindhutaTE ca tiSThati sati tatsamIpE bahulOkAnAM samAgamO'bhUt|
atha sa lOkAn visRjannEva nAvamArOPhuM svasmAdagrE pArE baitsaidApuraM yAtunjca zSyiाn vAPhamAdiSTavAn|
anantaraM yIzurEkadA ginESarathdasya tIra uttiSThati, tadA lOkA IzvarIyakathAM zrOtuM tadupari prapatitAH|
tataH paraM bhUtAstaM mAnuSaM vihAya varAhavrajam AzizriyuH varAhavrajAzca tatkSaNAt kaTakEna dhAvantO hradE prANAn vijRhuH|
vayam AdrAmuttIyaM pOtamEkam Aruhya AziyAdEzasya taTasamIpEna yAtuM matiM kRtvA laggaram utthApya pOtam amOcayAma; mAkidaniyAdEzasthathiSalanIkInivAsyAristArkhanAmA kazcid janO'smAbhiH sArddham AsIt|