लूका 8:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script dRSTAntasyAsyAbhiprAyaH, IzvarIyakathA bIjasvarUpA| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari दृष्टान्तस्यास्याभिप्रायः, ईश्वरीयकथा बीजस्वरूपा। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script দৃষ্টান্তস্যাস্যাভিপ্ৰাযঃ, ঈশ্ৱৰীযকথা বীজস্ৱৰূপা| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script দৃষ্টান্তস্যাস্যাভিপ্রাযঃ, ঈশ্ৱরীযকথা বীজস্ৱরূপা| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဒၖၐ္ဋာန္တသျာသျာဘိပြာယး, ဤၑွရီယကထာ ဗီဇသွရူပါ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script દૃષ્ટાન્તસ્યાસ્યાભિપ્રાયઃ, ઈશ્વરીયકથા બીજસ્વરૂપા| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script dRSTAntasyAsyAbhiprAyaH, IzvarIyakathA bIjasvarUpA| |
mArgapArzvE bIjAnyuptAni tasyArtha ESaH, yadA kazcit rAjyasya kathAM nizamya na budhyatE, tadA pApAtmAgatya tadIyamanasa uptAM kathAM haran nayati|
atha sa kathitavAn yUyaM kimEtad dRSTAntavAkyaM na budhyadhvE? tarhi kathaM sarvvAn dRSTAntAna bhOtsyadhvE?
yE kathAmAtraM zRNvanti kintu pazcAd vizvasya yathA paritrANaM na prApnuvanti tadAzayEna zaitAnEtya hRdayAtR tAM kathAm apaharati ta Eva mArgapArzvasthabhUmisvarUpAH|
atO hEtO ryUyaM sarvvAm azucikriyAM duSTatAbAhulyanjca nikSipya yuSmanmanasAM paritrANE samarthaM rOpitaM vAkyaM namrabhAvEna gRhlIta|