ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 8:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tataH sa vyAjahAra, IzvarIyarAjyasya guhyAni jnjAtuM yuSmabhyamadhikArO dIyatE kintvanyE yathA dRSTvApi na pazyanti zrutvApi ma budhyantE ca tadarthaM tESAM purastAt tAH sarvvAH kathA dRSTAntEna kathyantE|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ततः स व्याजहार, ईश्वरीयराज्यस्य गुह्यानि ज्ञातुं युष्मभ्यमधिकारो दीयते किन्त्वन्ये यथा दृष्ट्वापि न पश्यन्ति श्रुत्वापि म बुध्यन्ते च तदर्थं तेषां पुरस्तात् ताः सर्व्वाः कथा दृष्टान्तेन कथ्यन्ते।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততঃ স ৱ্যাজহাৰ, ঈশ্ৱৰীযৰাজ্যস্য গুহ্যানি জ্ঞাতুং যুষ্মভ্যমধিকাৰো দীযতে কিন্ত্ৱন্যে যথা দৃষ্ট্ৱাপি ন পশ্যন্তি শ্ৰুৎৱাপি ম বুধ্যন্তে চ তদৰ্থং তেষাং পুৰস্তাৎ তাঃ সৰ্ৱ্ৱাঃ কথা দৃষ্টান্তেন কথ্যন্তে|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততঃ স ৱ্যাজহার, ঈশ্ৱরীযরাজ্যস্য গুহ্যানি জ্ঞাতুং যুষ্মভ্যমধিকারো দীযতে কিন্ত্ৱন্যে যথা দৃষ্ট্ৱাপি ন পশ্যন্তি শ্রুৎৱাপি ম বুধ্যন্তে চ তদর্থং তেষাং পুরস্তাৎ তাঃ সর্ৱ্ৱাঃ কথা দৃষ্টান্তেন কথ্যন্তে|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတး သ ဝျာဇဟာရ, ဤၑွရီယရာဇျသျ ဂုဟျာနိ ဇ္ဉာတုံ ယုၐ္မဘျမဓိကာရော ဒီယတေ ကိန္တွနျေ ယထာ ဒၖၐ္ဋွာပိ န ပၑျန္တိ ၑြုတွာပိ မ ဗုဓျန္တေ စ တဒရ္ထံ တေၐာံ ပုရသ္တာတ် တား သရွွား ကထာ ဒၖၐ္ဋာန္တေန ကထျန္တေ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતઃ સ વ્યાજહાર, ઈશ્વરીયરાજ્યસ્ય ગુહ્યાનિ જ્ઞાતું યુષ્મભ્યમધિકારો દીયતે કિન્ત્વન્યે યથા દૃષ્ટ્વાપિ ન પશ્યન્તિ શ્રુત્વાપિ મ બુધ્યન્તે ચ તદર્થં તેષાં પુરસ્તાત્ તાઃ સર્વ્વાઃ કથા દૃષ્ટાન્તેન કથ્યન્તે|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tataH sa vyAjahAra, IzvarIyarAjyasya guhyAni jJAtuM yuSmabhyamadhikAro dIyate kintvanye yathA dRSTvApi na pazyanti zrutvApi ma budhyante ca tadarthaM teSAM purastAt tAH sarvvAH kathA dRSTAntena kathyante|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 8:10
24 अन्तरसन्दर्भाः  

EtasminnEva samayE yIzuH punaruvAca, hE svargapRthivyOrEkAdhipatE pitastvaM jnjAnavatO viduSazca lOkAn pratyEtAni na prakAzya bAlakAn prati prakAzitavAn, iti hEtOstvAM dhanyaM vadAmi|


tatO yIzuH kathitavAn, hE yUnasaH putra zimOn tvaM dhanyaH; yataH kOpi anujastvayyEtajjnjAnaM nOdapAdayat, kintu mama svargasyaH pitOdapAdayat|


tadA sa tAnuditavAn IzvararAjyasya nigUPhavAkyaM bOddhuM yuSmAkamadhikArO'sti;


kintu yE vahirbhUtAH "tE pazyantaH pazyanti kintu na jAnanti, zRNvantaH zRNvanti kintu na budhyantE, cEttai rmanaHsu kadApi parivarttitESu tESAM pApAnyamOcayiSyanta," atOhEtOstAn prati dRSTAntairEva tAni mayA kathitAni|


yadA, "tE nayanai rna pazyanti buddhibhizca na budhyantE tai rmanaHsu parivarttitESu ca tAnahaM yathA svasthAn na karOmi tathA sa tESAM lOcanAnyandhAni kRtvA tESAmantaHkaraNAni gAPhAni kariSyati|"


pUrvvakAlikayugESu pracchannA yA mantraNAdhunA prakAzitA bhUtvA bhaviSyadvAdilikhitagranthagaNasya pramANAd vizvAsEna grahaNArthaM sadAtanasyEzvarasyAjnjayA sarvvadEzIyalOkAn jnjApyatE,


EkEnAdvitIyEnAtmanA yathAbhilASam Ekaikasmai janAyaikaikaM dAnaM vitaratA tAni sarvvANi sAdhyantE|


phalataH pUrNabuddhirUpadhanabhOgAya prEmnA saMyuktAnAM tESAM manAMsi yat piturIzvarasya khrISTasya ca nigUPhavAkyasya jnjAnArthaM sAntvanAM prApnuyurityarthamahaM yatE|


aparaM yasya mahattvaM sarvvasvIkRtam IzvarabhaktEstat nigUPhavAkyamidam IzvarO mAnavadEhE prakAzita AtmanA sapuNyIkRtO dUtaiH sandRSTaH sarvvajAtIyAnAM nikaTE ghOSitO jagatO vizvAsapAtrIbhUtastEjaHprAptayE svargaM nItazcEti|