लूका 7:43 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script zimOn pratyuvAca, mayA budhyatE yasyAdhikam RNaM cakSamE sa iti; tatO yIzustaM vyAjahAra, tvaM yathArthaM vyacArayaH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari शिमोन् प्रत्युवाच, मया बुध्यते यस्याधिकम् ऋणं चक्षमे स इति; ततो यीशुस्तं व्याजहार, त्वं यथार्थं व्यचारयः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script শিমোন্ প্ৰত্যুৱাচ, মযা বুধ্যতে যস্যাধিকম্ ঋণং চক্ষমে স ইতি; ততো যীশুস্তং ৱ্যাজহাৰ, ৎৱং যথাৰ্থং ৱ্যচাৰযঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script শিমোন্ প্রত্যুৱাচ, মযা বুধ্যতে যস্যাধিকম্ ঋণং চক্ষমে স ইতি; ততো যীশুস্তং ৱ্যাজহার, ৎৱং যথার্থং ৱ্যচারযঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ၑိမောန် ပြတျုဝါစ, မယာ ဗုဓျတေ ယသျာဓိကမ် ၒဏံ စက္ၐမေ သ ဣတိ; တတော ယီၑုသ္တံ ဝျာဇဟာရ, တွံ ယထာရ္ထံ ဝျစာရယး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script શિમોન્ પ્રત્યુવાચ, મયા બુધ્યતે યસ્યાધિકમ્ ઋણં ચક્ષમે સ ઇતિ; તતો યીશુસ્તં વ્યાજહાર, ત્વં યથાર્થં વ્યચારયઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script zimon pratyuvAca, mayA budhyate yasyAdhikam RNaM cakSame sa iti; tato yIzustaM vyAjahAra, tvaM yathArthaM vyacArayaH| |
tatO yIzuH subuddhEriva tasyEdam uttaraM zrutvA taM bhASitavAn tvamIzvarasya rAjyAnna dUrOsi|itaH paraM tEna saha kasyApi vAkyasya vicAraM karttAM kasyApi pragalbhatA na jAtA|
tataH paraM tE gacchanta EkaM grAmaM pravivizuH; tadA marthAnAmA strI svagRhE tasyAtithyaM cakAra|
tadanantaraM tayOH zOdhyAbhAvAt sa uttamarNastayO rRNE cakSamE; tasmAt tayOrdvayOH kastasmin prESyatE bahu? tad brUhi|
atha tAM nArIM prati vyAghuThya zimOnamavOcat, strImimAM pazyasi? tava gRhE mayyAgatE tvaM pAdaprakSAlanArthaM jalaM nAdAH kintu yOSidESA nayanajalai rmama pAdau prakSAlya kEzairamArkSIt|
atastvAM vyAharAmi, EtasyA bahu pApamakSamyata tatO bahu prIyatE kintu yasyAlpapApaM kSamyatE sOlpaM prIyatE|