ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 7:38 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tasya pazcAt pAdayOH sannidhau tasyau rudatI ca nEtrAmbubhistasya caraNau prakSAlya nijakacairamArkSIt, tatastasya caraNau cumbitvA tEna sugandhitailEna mamarda|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तस्य पश्चात् पादयोः सन्निधौ तस्यौ रुदती च नेत्राम्बुभिस्तस्य चरणौ प्रक्षाल्य निजकचैरमार्क्षीत्, ततस्तस्य चरणौ चुम्बित्वा तेन सुगन्धितैलेन ममर्द।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তস্য পশ্চাৎ পাদযোঃ সন্নিধৌ তস্যৌ ৰুদতী চ নেত্ৰাম্বুভিস্তস্য চৰণৌ প্ৰক্ষাল্য নিজকচৈৰমাৰ্ক্ষীৎ, ততস্তস্য চৰণৌ চুম্বিৎৱা তেন সুগন্ধিতৈলেন মমৰ্দ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তস্য পশ্চাৎ পাদযোঃ সন্নিধৌ তস্যৌ রুদতী চ নেত্রাম্বুভিস্তস্য চরণৌ প্রক্ষাল্য নিজকচৈরমার্ক্ষীৎ, ততস্তস্য চরণৌ চুম্বিৎৱা তেন সুগন্ধিতৈলেন মমর্দ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တသျ ပၑ္စာတ် ပါဒယေား သန္နိဓော် တသျော် ရုဒတီ စ နေတြာမ္ဗုဘိသ္တသျ စရဏော် ပြက္ၐာလျ နိဇကစဲရမာရ္က္ၐီတ်, တတသ္တသျ စရဏော် စုမ္ဗိတွာ တေန သုဂန္ဓိတဲလေန မမရ္ဒ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તસ્ય પશ્ચાત્ પાદયોઃ સન્નિધૌ તસ્યૌ રુદતી ચ નેત્રામ્બુભિસ્તસ્ય ચરણૌ પ્રક્ષાલ્ય નિજકચૈરમાર્ક્ષીત્, તતસ્તસ્ય ચરણૌ ચુમ્બિત્વા તેન સુગન્ધિતૈલેન મમર્દ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tasya pazcAt pAdayoH sannidhau tasyau rudatI ca netrAmbubhistasya caraNau prakSAlya nijakacairamArkSIt, tatastasya caraNau cumbitvA tena sugandhitailena mamarda|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 7:38
25 अन्तरसन्दर्भाः  

khidyamAnA manujA dhanyAH, yasmAt tE sAntvanAM prApsanti|


hE adhunA kSudhitalOkA yUyaM dhanyA yatO yUyaM tarpsyatha; hE iha rOdinO janA yUyaM dhanyA yatO yUyaM hasiSyatha|


Etarhi tatphirUzinO gRhE yIzu rbhEktum upAvEkSIt tacchrutvA tannagaravAsinI kApi duSTA nArI pANParaprastarasya sampuTakE sugandhitailam AnIya


tasmAt sa nimantrayitA phirUzI manasA cintayAmAsa, yadyayaM bhaviSyadvAdI bhavEt tarhi EnaM spRzati yA strI sA kA kIdRzI cEti jnjAtuM zaknuyAt yataH sA duSTA|


yA mariyam prabhuM sugandhitElaina marddayitvA svakEzaistasya caraNau samamArjat tasyA bhrAtA sa iliyAsar rOgI|


yUyam udvijadhvaM zOcata vilapata ca, yuSmAkaM hAsaH zOkAya, Anandazca kAtaratAyai parivarttEtAM|