yataH, pazya svakIyadUtOyaM tvadagrE prESyatE mayA| sa gatvA tava panthAnaM smayak pariSkariSyati|| EtadvacanaM yamadhi likhitamAstE sO'yaM yOhan|
लूका 7:27 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script pazya svakIyadUtantu tavAgra prESayAmyahaM| gatvA tvadIyamArgantu sa hi pariSkariSyati| yadarthE lipiriyam AstE sa Eva yOhan| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari पश्य स्वकीयदूतन्तु तवाग्र प्रेषयाम्यहं। गत्वा त्वदीयमार्गन्तु स हि परिष्करिष्यति। यदर्थे लिपिरियम् आस्ते स एव योहन्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পশ্য স্ৱকীযদূতন্তু তৱাগ্ৰ প্ৰেষযাম্যহং| গৎৱা ৎৱদীযমাৰ্গন্তু স হি পৰিষ্কৰিষ্যতি| যদৰ্থে লিপিৰিযম্ আস্তে স এৱ যোহন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পশ্য স্ৱকীযদূতন্তু তৱাগ্র প্রেষযাম্যহং| গৎৱা ৎৱদীযমার্গন্তু স হি পরিষ্করিষ্যতি| যদর্থে লিপিরিযম্ আস্তে স এৱ যোহন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပၑျ သွကီယဒူတန္တု တဝါဂြ ပြေၐယာမျဟံ၊ ဂတွာ တွဒီယမာရ္ဂန္တု သ ဟိ ပရိၐ္ကရိၐျတိ၊ ယဒရ္ထေ လိပိရိယမ် အာသ္တေ သ ဧဝ ယောဟန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પશ્ય સ્વકીયદૂતન્તુ તવાગ્ર પ્રેષયામ્યહં| ગત્વા ત્વદીયમાર્ગન્તુ સ હિ પરિષ્કરિષ્યતિ| યદર્થે લિપિરિયમ્ આસ્તે સ એવ યોહન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script pazya svakIyadUtantu tavAgra preSayAmyahaM| gatvA tvadIyamArgantu sa hi pariSkariSyati| yadarthe lipiriyam Aste sa eva yohan| |
yataH, pazya svakIyadUtOyaM tvadagrE prESyatE mayA| sa gatvA tava panthAnaM smayak pariSkariSyati|| EtadvacanaM yamadhi likhitamAstE sO'yaM yOhan|
bhaviSyadvAdinAM granthESu lipiritthamAstE, pazya svakIyadUtantu tavAgrE prESayAmyaham| gatvA tvadIyapanthAnaM sa hi pariSkariSyati|
atO hE bAlaka tvantu sarvvEbhyaH zrESTha Eva yaH| tasyaiva bhAvivAdIti pravikhyAtO bhaviSyasi| asmAkaM caraNAn kSEmE mArgE cAlayituM sadA| EvaM dhvAntE'rthatO mRtyOzchAyAyAM yE tu mAnavAH|
tarhi yUyaM kiM draSTuM niragamata? kimEkaM bhaviSyadvAdinaM? tadEva satyaM kintu sa pumAn bhaviSyadvAdinOpi zrESTha ityahaM yuSmAn vadAmi;
atO yuSmAnahaM vadAmi striyA garbbhajAtAnAM bhaviSyadvAdinAM madhyE yOhanO majjakAt zrESThaH kOpi nAsti, tatrApi Izvarasya rAjyE yaH sarvvasmAt kSudraH sa yOhanOpi zrESThaH|
tadA sOvadat| paramEzasya panthAnaM pariSkuruta sarvvataH| itIdaM prAntarE vAkyaM vadataH kasyacidravaH| kathAmimAM yasmin yizayiyO bhaviSyadvAdI likhitavAn sOham|