Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 7:26 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 tarhi yUyaM kiM draSTuM niragamata? kimEkaM bhaviSyadvAdinaM? tadEva satyaM kintu sa pumAn bhaviSyadvAdinOpi zrESTha ityahaM yuSmAn vadAmi;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 तर्हि यूयं किं द्रष्टुं निरगमत? किमेकं भविष्यद्वादिनं? तदेव सत्यं किन्तु स पुमान् भविष्यद्वादिनोपि श्रेष्ठ इत्यहं युष्मान् वदामि;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 তৰ্হি যূযং কিং দ্ৰষ্টুং নিৰগমত? কিমেকং ভৱিষ্যদ্ৱাদিনং? তদেৱ সত্যং কিন্তু স পুমান্ ভৱিষ্যদ্ৱাদিনোপি শ্ৰেষ্ঠ ইত্যহং যুষ্মান্ ৱদামি;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 তর্হি যূযং কিং দ্রষ্টুং নিরগমত? কিমেকং ভৱিষ্যদ্ৱাদিনং? তদেৱ সত্যং কিন্তু স পুমান্ ভৱিষ্যদ্ৱাদিনোপি শ্রেষ্ঠ ইত্যহং যুষ্মান্ ৱদামি;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 တရှိ ယူယံ ကိံ ဒြၐ္ဋုံ နိရဂမတ? ကိမေကံ ဘဝိၐျဒွါဒိနံ? တဒေဝ သတျံ ကိန္တု သ ပုမာန် ဘဝိၐျဒွါဒိနောပိ ၑြေၐ္ဌ ဣတျဟံ ယုၐ္မာန် ဝဒါမိ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

26 તર્હિ યૂયં કિં દ્રષ્ટું નિરગમત? કિમેકં ભવિષ્યદ્વાદિનં? તદેવ સત્યં કિન્તુ સ પુમાન્ ભવિષ્યદ્વાદિનોપિ શ્રેષ્ઠ ઇત્યહં યુષ્માન્ વદામિ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

26 tarhi yUyaM kiM draSTuM niragamata? kimekaM bhaviSyadvAdinaM? tadeva satyaM kintu sa pumAn bhaviSyadvAdinopi zreSTha ityahaM yuSmAn vadAmi;

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 7:26
8 अन्तरसन्दर्भाः  

atO hE bAlaka tvantu sarvvEbhyaH zrESTha Eva yaH| tasyaiva bhAvivAdIti pravikhyAtO bhaviSyasi| asmAkaM caraNAn kSEmE mArgE cAlayituM sadA| EvaM dhvAntE'rthatO mRtyOzchAyAyAM yE tu mAnavAH|


yOhana AgamanaparyyanataM yuSmAkaM samIpE vyavasthAbhaviSyadvAdinAM lEkhanAni cAsan tataH prabhRti IzvararAjyasya susaMvAdaH pracarati, EkaikO lOkastanmadhyaM yatnEna pravizati ca|


yadi manuSyasyEti vadAmastarhi sarvvE lOkA asmAn pASANai rhaniSyanti yatO yOhan bhaviSyadvAdIti sarvvE dRPhaM jAnanti|


yUyaM kiM draSTuM niragamata? kiM sUkSmavastraparidhAyinaM kamapi naraM? kintu yE sUkSmamRduvastrANi paridadhati sUttamAni dravyANi bhunjjatE ca tE rAjadhAnISu tiSThanti|


pazya svakIyadUtantu tavAgra prESayAmyahaM| gatvA tvadIyamArgantu sa hi pariSkariSyati| yadarthE lipiriyam AstE sa Eva yOhan|


yOhan dEdIpyamAnO dIpa iva tEjasvI sthitavAn yUyam alpakAlaM tasya dIptyAnandituM samamanyadhvaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्