sa pratyuvAca, prathamam IzvarO naratvEna nArItvEna ca manujAn sasarja, tasmAt kathitavAn,
लूका 6:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yIzuH pratyuvAca dAyUd tasya sagginazca kSudhArttAH kiM cakruH sa katham Izvarasya mandiraM pravizya अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यीशुः प्रत्युवाच दायूद् तस्य सङ्गिनश्च क्षुधार्त्ताः किं चक्रुः स कथम् ईश्वरस्य मन्दिरं प्रविश्य সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যীশুঃ প্ৰত্যুৱাচ দাযূদ্ তস্য সঙ্গিনশ্চ ক্ষুধাৰ্ত্তাঃ কিং চক্ৰুঃ স কথম্ ঈশ্ৱৰস্য মন্দিৰং প্ৰৱিশ্য সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যীশুঃ প্রত্যুৱাচ দাযূদ্ তস্য সঙ্গিনশ্চ ক্ষুধার্ত্তাঃ কিং চক্রুঃ স কথম্ ঈশ্ৱরস্য মন্দিরং প্রৱিশ্য သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယီၑုး ပြတျုဝါစ ဒါယူဒ် တသျ သင်္ဂိနၑ္စ က္ၐုဓာရ္တ္တား ကိံ စကြုး သ ကထမ် ဤၑွရသျ မန္ဒိရံ ပြဝိၑျ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યીશુઃ પ્રત્યુવાચ દાયૂદ્ તસ્ય સઙ્ગિનશ્ચ ક્ષુધાર્ત્તાઃ કિં ચક્રુઃ સ કથમ્ ઈશ્વરસ્ય મન્દિરં પ્રવિશ્ય satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yIzuH pratyuvAca dAyUd tasya saGginazca kSudhArttAH kiM cakruH sa katham Izvarasya mandiraM pravizya |
sa pratyuvAca, prathamam IzvarO naratvEna nArItvEna ca manujAn sasarja, tasmAt kathitavAn,
taM papracchuzca, imE yad vadanti, tat kiM tvaM zRNOSi? tatO yIzustAn avOcat, satyam; stanyapAyizizUnAnjca bAlakAnAnjca vaktrataH| svakIyaM mahimAnaM tvaM saMprakAzayasi svayaM| EtadvAkyaM yUyaM kiM nApaThata?
tadA yIzunA tE gaditAH, grahaNaM na kRtaM yasya pASANasya nicAyakaiH| pradhAnaprastaraH kONE saEva saMbhaviSyati| Etat parEzituH karmmAsmadRSTAvadbhutaM bhavEt| dharmmagranthE likhitamEtadvacanaM yuSmAbhiH kiM nApAThi?
aparanjca, "sthapatayaH kariSyanti grAvANaM yantu tucchakaM| prAdhAnaprastaraH kONE sa Eva saMbhaviSyati|
punazca "aham ibrAhIma Izvara ishAka IzvarO yAkUbazcEzvaraH" yAmimAM kathAM stambamadhyE tiSThan IzvarO mUsAmavAdIt mRtAnAmutthAnArthE sA kathA mUsAlikhitE pustakE kiM yuSmAbhi rnApAThi?