ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 6:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

amEdhyabhUtagrastAzca tannikaTamAgatya svAsthyaM prApuH|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

अमेध्यभूतग्रस्ताश्च तन्निकटमागत्य स्वास्थ्यं प्रापुः।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

অমেধ্যভূতগ্ৰস্তাশ্চ তন্নিকটমাগত্য স্ৱাস্থ্যং প্ৰাপুঃ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

অমেধ্যভূতগ্রস্তাশ্চ তন্নিকটমাগত্য স্ৱাস্থ্যং প্রাপুঃ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အမေဓျဘူတဂြသ္တာၑ္စ တန္နိကဋမာဂတျ သွာသ္ထျံ ပြာပုး၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

અમેધ્યભૂતગ્રસ્તાશ્ચ તન્નિકટમાગત્ય સ્વાસ્થ્યં પ્રાપુઃ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

amedhyabhUtagrastAzca tannikaTamAgatya svAsthyaM prApuH|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 6:18
5 अन्तरसन्दर्भाः  

tadA tatsImAtaH kAcit kinAnIyA yOSid Agatya tamuccairuvAca, hE prabhO dAyUdaH santAna, mamaikA duhitAstE sA bhUtagrastA satI mahAklEzaM prApnOti mama dayasva|


hE prabhO, matputraM prati kRpAM vidadhAtu, sOpasmArAmayEna bhRzaM vyathitaH san punaH puna rvahnau muhu rjalamadhyE patati|


tataH paraM sa taiH saha parvvatAdavaruhya upatyakAyAM tasthau tatastasya ziSyasagghO yihUdAdEzAd yirUzAlamazca sOraH sIdOnazca jaladhE rOdhasO jananihAzca Etya tasya kathAzravaNArthaM rOgamuktyarthanjca tasya samIpE tasthuH|


sarvvESAM svAsthyakaraNaprabhAvasya prakAzitatvAt sarvvE lOkA Etya taM spraSTuM yEtirE|


caturdiksthanagarEbhyO bahavO lOkAH sambhUya rOgiNO'pavitrabhutagrastAMzca yirUzAlamam Anayan tataH sarvvE svasthA akriyanta|