tadA tatsImAtaH kAcit kinAnIyA yOSid Agatya tamuccairuvAca, hE prabhO dAyUdaH santAna, mamaikA duhitAstE sA bhUtagrastA satI mahAklEzaM prApnOti mama dayasva|
लूका 6:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script amEdhyabhUtagrastAzca tannikaTamAgatya svAsthyaM prApuH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अमेध्यभूतग्रस्ताश्च तन्निकटमागत्य स्वास्थ्यं प्रापुः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অমেধ্যভূতগ্ৰস্তাশ্চ তন্নিকটমাগত্য স্ৱাস্থ্যং প্ৰাপুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অমেধ্যভূতগ্রস্তাশ্চ তন্নিকটমাগত্য স্ৱাস্থ্যং প্রাপুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အမေဓျဘူတဂြသ္တာၑ္စ တန္နိကဋမာဂတျ သွာသ္ထျံ ပြာပုး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અમેધ્યભૂતગ્રસ્તાશ્ચ તન્નિકટમાગત્ય સ્વાસ્થ્યં પ્રાપુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script amedhyabhUtagrastAzca tannikaTamAgatya svAsthyaM prApuH| |
tadA tatsImAtaH kAcit kinAnIyA yOSid Agatya tamuccairuvAca, hE prabhO dAyUdaH santAna, mamaikA duhitAstE sA bhUtagrastA satI mahAklEzaM prApnOti mama dayasva|
hE prabhO, matputraM prati kRpAM vidadhAtu, sOpasmArAmayEna bhRzaM vyathitaH san punaH puna rvahnau muhu rjalamadhyE patati|
tataH paraM sa taiH saha parvvatAdavaruhya upatyakAyAM tasthau tatastasya ziSyasagghO yihUdAdEzAd yirUzAlamazca sOraH sIdOnazca jaladhE rOdhasO jananihAzca Etya tasya kathAzravaNArthaM rOgamuktyarthanjca tasya samIpE tasthuH|
sarvvESAM svAsthyakaraNaprabhAvasya prakAzitatvAt sarvvE lOkA Etya taM spraSTuM yEtirE|
caturdiksthanagarEbhyO bahavO lOkAH sambhUya rOgiNO'pavitrabhutagrastAMzca yirUzAlamam Anayan tataH sarvvE svasthA akriyanta|