ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 6:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

ca yAkUbO bhrAtA yihUdAzca taM yaH parakarESu samarpayiSyati sa ISkarIyOtIyayihUdAzcaitAn dvAdaza janAn manOnItAn kRtvA sa jagrAha tathA prErita iti tESAM nAma cakAra|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

च याकूबो भ्राता यिहूदाश्च तं यः परकरेषु समर्पयिष्यति स ईष्करीयोतीययिहूदाश्चैतान् द्वादश जनान् मनोनीतान् कृत्वा स जग्राह तथा प्रेरित इति तेषां नाम चकार।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

চ যাকূবো ভ্ৰাতা যিহূদাশ্চ তং যঃ পৰকৰেষু সমৰ্পযিষ্যতি স ঈষ্কৰীযোতীযযিহূদাশ্চৈতান্ দ্ৱাদশ জনান্ মনোনীতান্ কৃৎৱা স জগ্ৰাহ তথা প্ৰেৰিত ইতি তেষাং নাম চকাৰ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

চ যাকূবো ভ্রাতা যিহূদাশ্চ তং যঃ পরকরেষু সমর্পযিষ্যতি স ঈষ্করীযোতীযযিহূদাশ্চৈতান্ দ্ৱাদশ জনান্ মনোনীতান্ কৃৎৱা স জগ্রাহ তথা প্রেরিত ইতি তেষাং নাম চকার|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

စ ယာကူဗော ဘြာတာ ယိဟူဒါၑ္စ တံ ယး ပရကရေၐု သမရ္ပယိၐျတိ သ ဤၐ္ကရီယောတီယယိဟူဒါၑ္စဲတာန် ဒွါဒၑ ဇနာန် မနောနီတာန် ကၖတွာ သ ဇဂြာဟ တထာ ပြေရိတ ဣတိ တေၐာံ နာမ စကာရ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

ચ યાકૂબો ભ્રાતા યિહૂદાશ્ચ તં યઃ પરકરેષુ સમર્પયિષ્યતિ સ ઈષ્કરીયોતીયયિહૂદાશ્ચૈતાન્ દ્વાદશ જનાન્ મનોનીતાન્ કૃત્વા સ જગ્રાહ તથા પ્રેરિત ઇતિ તેષાં નામ ચકાર|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

ca yAkUbo bhrAtA yihUdAzca taM yaH parakareSu samarpayiSyati sa ISkarIyotIyayihUdAzcaitAn dvAdaza janAn manonItAn kRtvA sa jagrAha tathA prerita iti teSAM nAma cakAra|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 6:16
11 अन्तरसन्दर्भाः  

tasya sahajO yOhan; philip barthalamay thOmAH karasaMgrAhI mathiH, AlphEyaputrO yAkUb,


mathI thOmA ca AlphIyaputrO yAkUb thaddIyaH kinAnIyaH zimOn yastaM parahastESvarpayiSyati sa ISkariyOtIyayihUdAzca|


mathiH thOmA AlphIyasya putrO yAkUb jvalantanAmnA khyAtaH zimOn


tataH paraM sa taiH saha parvvatAdavaruhya upatyakAyAM tasthau tatastasya ziSyasagghO yihUdAdEzAd yirUzAlamazca sOraH sIdOnazca jaladhE rOdhasO jananihAzca Etya tasya kathAzravaNArthaM rOgamuktyarthanjca tasya samIpE tasthuH|


tadA ISkariyOtIyAd anyO yihUdAstamavadat, hE prabhO bhavAn jagatO lOkAnAM sannidhau prakAzitO na bhUtvAsmAkaM sannidhau kutaH prakAzitO bhaviSyati?


san nijasthAnam agacchat, tatpadaM labdhum EnayO rjanayO rmadhyE bhavatA kO'bhirucitastadasmAn darzyatAM|


yIzukhrISTasya dAsO yAkUbO bhrAtA yihUdAstAtEnEzvarENa pavitrIkRtAn yIzukhrISTEna rakSitAMzcAhUtAn lOkAn prati patraM likhati|