लूका 5:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yatO jAlE patitAnAM matsyAnAM yUthAt zimOn tatsagginazca camatkRtavantaH; zimOnaH sahakAriNau sivadEH putrau yAkUb yOhan cEmau tAdRzau babhUvatuH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यतो जाले पतितानां मत्स्यानां यूथात् शिमोन् तत्सङ्गिनश्च चमत्कृतवन्तः; शिमोनः सहकारिणौ सिवदेः पुत्रौ याकूब् योहन् चेमौ तादृशौ बभूवतुः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যতো জালে পতিতানাং মৎস্যানাং যূথাৎ শিমোন্ তৎসঙ্গিনশ্চ চমৎকৃতৱন্তঃ; শিমোনঃ সহকাৰিণৌ সিৱদেঃ পুত্ৰৌ যাকূব্ যোহন্ চেমৌ তাদৃশৌ বভূৱতুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যতো জালে পতিতানাং মৎস্যানাং যূথাৎ শিমোন্ তৎসঙ্গিনশ্চ চমৎকৃতৱন্তঃ; শিমোনঃ সহকারিণৌ সিৱদেঃ পুত্রৌ যাকূব্ যোহন্ চেমৌ তাদৃশৌ বভূৱতুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတော ဇာလေ ပတိတာနာံ မတ္သျာနာံ ယူထာတ် ၑိမောန် တတ္သင်္ဂိနၑ္စ စမတ္ကၖတဝန္တး; ၑိမောနး သဟကာရိဏော် သိဝဒေး ပုတြော် ယာကူဗ် ယောဟန် စေမော် တာဒၖၑော် ဗဘူဝတုး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યતો જાલે પતિતાનાં મત્સ્યાનાં યૂથાત્ શિમોન્ તત્સઙ્ગિનશ્ચ ચમત્કૃતવન્તઃ; શિમોનઃ સહકારિણૌ સિવદેઃ પુત્રૌ યાકૂબ્ યોહન્ ચેમૌ તાદૃશૌ બભૂવતુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yato jAle patitAnAM matsyAnAM yUthAt zimon tatsaGginazca camatkRtavantaH; zimonaH sahakAriNau sivadeH putrau yAkUb yohan cemau tAdRzau babhUvatuH| |
tatO yE lOkA mESarakSakANAM vadanEbhyastAM vArttAM zuzruvustE mahAzcaryyaM mEnirE|
tataH sarvvE lOkAzcamatkRtya parasparaM vaktumArEbhirE kOyaM camatkAraH| ESa prabhAvENa parAkramENa cAmEdhyabhUtAn AjnjApayati tEnaiva tE bahirgacchanti|
tadA zimOnpitarastad vilOkya yIzOzcaraNayOH patitvA, hE prabhOhaM pApI narO mama nikaTAd bhavAn yAtu, iti kathitavAn|