ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 5:24 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

kintu pRthivyAM pApaM kSantuM mAnavasutasya sAmarthyamastIti yathA yUyaM jnjAtuM zaknutha tadarthaM (sa taM pakSAghAtinaM jagAda) uttiSTha svazayyAM gRhItvA gRhaM yAhIti tvAmAdizAmi|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

किन्तु पृथिव्यां पापं क्षन्तुं मानवसुतस्य सामर्थ्यमस्तीति यथा यूयं ज्ञातुं शक्नुथ तदर्थं (स तं पक्षाघातिनं जगाद) उत्तिष्ठ स्वशय्यां गृहीत्वा गृहं याहीति त्वामादिशामि।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

কিন্তু পৃথিৱ্যাং পাপং ক্ষন্তুং মানৱসুতস্য সামৰ্থ্যমস্তীতি যথা যূযং জ্ঞাতুং শক্নুথ তদৰ্থং (স তং পক্ষাঘাতিনং জগাদ) উত্তিষ্ঠ স্ৱশয্যাং গৃহীৎৱা গৃহং যাহীতি ৎৱামাদিশামি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

কিন্তু পৃথিৱ্যাং পাপং ক্ষন্তুং মানৱসুতস্য সামর্থ্যমস্তীতি যথা যূযং জ্ঞাতুং শক্নুথ তদর্থং (স তং পক্ষাঘাতিনং জগাদ) উত্তিষ্ঠ স্ৱশয্যাং গৃহীৎৱা গৃহং যাহীতি ৎৱামাদিশামি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ကိန္တု ပၖထိဝျာံ ပါပံ က္ၐန္တုံ မာနဝသုတသျ သာမရ္ထျမသ္တီတိ ယထာ ယူယံ ဇ္ဉာတုံ ၑက္နုထ တဒရ္ထံ (သ တံ ပက္ၐာဃာတိနံ ဇဂါဒ) ဥတ္တိၐ္ဌ သွၑယျာံ ဂၖဟီတွာ ဂၖဟံ ယာဟီတိ တွာမာဒိၑာမိ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

કિન્તુ પૃથિવ્યાં પાપં ક્ષન્તું માનવસુતસ્ય સામર્થ્યમસ્તીતિ યથા યૂયં જ્ઞાતું શક્નુથ તદર્થં (સ તં પક્ષાઘાતિનં જગાદ) ઉત્તિષ્ઠ સ્વશય્યાં ગૃહીત્વા ગૃહં યાહીતિ ત્વામાદિશામિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

kintu pRthivyAM pApaM kSantuM mAnavasutasya sAmarthyamastIti yathA yUyaM jJAtuM zaknutha tadarthaM (sa taM pakSAghAtinaM jagAda) uttiSTha svazayyAM gRhItvA gRhaM yAhIti tvAmAdizAmi|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 5:24
26 अन्तरसन्दर्भाः  

aparanjca yIzuH kaisariyA-philipipradEzamAgatya ziSyAn apRcchat, yO'haM manujasutaH sO'haM kaH? lOkairahaM kimucyE?


yadA manujasutaH pavitradUtAn sagginaH kRtvA nijaprabhAvEnAgatya nijatEjOmayE siMhAsanE nivEkSyati,


yIzuH pratyavadat, tvaM satyamuktavAn; ahaM yuSmAn tathyaM vadAmi, itaHparaM manujasutaM sarvvazaktimatO dakSiNapArzvE sthAtuM gagaNasthaM jaladharAnAruhyAyAntaM vIkSadhvE|


yIzustESAM samIpamAgatya vyAhRtavAn, svargamEdinyOH sarvvAdhipatitvabhArO mayyarpita AstE|


tEna kRtsnasuriyAdEzasya madhyaM tasya yazO vyApnOt, aparaM bhUtagrastA apasmArargINaH pakSAdhAtiprabhRtayazca yAvantO manujA nAnAvidhavyAdhibhiH kliSTA Asan, tESu sarvvESu tasya samIpam AnItESu sa tAn svasthAn cakAra|


kintu mEdinyAM kaluSaM kSamituM manujasutasya sAmarthyamastIti yUyaM yathA jAnItha, tadarthaM sa taM pakSAghAtinaM gaditavAn, uttiSTha, nijazayanIyaM AdAya gEhaM gaccha|


tadAnIM sa pANiM prasAryya tadaggaM spRzan babhASE tvaM pariSkriyasvEti mamEcchAsti tatastatkSaNaM sa kuSThAt muktaH|


pazcAt kiyantO lOkA EkaM pakSAghAtinaM khaTvAyAM nidhAya yIzOH samIpamAnEtuM sammukhE sthApayitunjca vyApriyanta|


tava pApakSamA jAtA yadvA tvamutthAya vraja EtayO rmadhyE kA kathA sukathyA?


tadA sa uvAca hE yuvamanuSya tvamuttiSTha, tvAmaham AjnjApayAmi|


pazcAt sa sarvvAn bahiH kRtvA kanyAyAH karau dhRtvAjuhuvE, hE kanyE tvamuttiSTha,


imAM kathAM kathayitvA sa prOccairAhvayat, hE iliyAsar bahirAgaccha|


tvaM yOllOkAn tasya hastE samarpitavAn sa yathA tEbhyO'nantAyu rdadAti tadarthaM tvaM prANimAtrANAm adhipatitvabhAraM tasmai dattavAn|


yaH svargE'sti yaM ca svargAd avArOhat taM mAnavatanayaM vinA kOpi svargaM nArOhat|


sa manuSyaputraH EtasmAt kAraNAt pitA daNPakaraNAdhikAramapi tasmin samarpitavAn|


padbhyAmuttiSThan Rju rbhava|tataH sa ullamphaM kRtvA gamanAgamanE kutavAn|


isrAyElvaMzAnAM manaHparivarttanaM pApakSamAnjca karttuM rAjAnaM paritrAtAranjca kRtvA svadakSiNapArzvE tasyAnnatim akarOt|


hE ainEya yIzukhrISTastvAM svastham akArSIt, tvamutthAya svazayyAM nikSipa, ityuktamAtrE sa udatiSThat|


kintu pitarastAH sarvvA bahiH kRtvA jAnunI pAtayitvA prArthitavAn; pazcAt zavaM prati dRSTiM kRtvA kathitavAn, hE TAbIthE tvamuttiSTha, iti vAkya uktE sA strI cakSuSI prOnmIlya pitaram avalOkyOtthAyOpAvizat|


tESAM sapta dIpavRkSANAM madhyE dIrghaparicchadaparihitaH suvarNazRgkhalEna vESTitavakSazca manuSyaputrAkRtirEkO janastiSThati,