Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 7:14 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tadA sa uvAca hE yuvamanuSya tvamuttiSTha, tvAmaham AjnjApayAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 तदा स उवाच हे युवमनुष्य त्वमुत्तिष्ठ, त्वामहम् आज्ञापयामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 তদা স উৱাচ হে যুৱমনুষ্য ৎৱমুত্তিষ্ঠ, ৎৱামহম্ আজ্ঞাপযামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 তদা স উৱাচ হে যুৱমনুষ্য ৎৱমুত্তিষ্ঠ, ৎৱামহম্ আজ্ঞাপযামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တဒါ သ ဥဝါစ ဟေ ယုဝမနုၐျ တွမုတ္တိၐ္ဌ, တွာမဟမ် အာဇ္ဉာပယာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 તદા સ ઉવાચ હે યુવમનુષ્ય ત્વમુત્તિષ્ઠ, ત્વામહમ્ આજ્ઞાપયામિ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

14 tadA sa uvAca he yuvamanuSya tvamuttiSTha, tvAmaham AjJApayAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 7:14
20 अन्तरसन्दर्भाः  

atha sa tasyAH kanyAyA hastau dhRtvA tAM babhASE TAlIthA kUmI, arthatO hE kanyE tvamuttiSTha ityAjnjApayAmi|


prabhustAM vilOkya sAnukampaH kathayAmAsa, mA rOdIH| sa samIpamitvA khaTvAM pasparza tasmAd vAhakAH sthagitAstamyuH;


tasmAt sa mRtO janastatkSaNamutthAya kathAM prakathitaH; tatO yIzustasya mAtari taM samarpayAmAsa|


tataH paraM samastaM yihUdAdEzaM tasya caturdiksthadEzanjca tasyaitatkIrtti rvyAnazE|


tadA yIzuH kathitavAn ahamEva utthApayitA jIvayitA ca yaH kazcana mayi vizvasiti sa mRtvApi jIviSyati;


vastutastu pitA yathA pramitAn utthApya sajivAn karOti tadvat putrOpi yaM yaM icchati taM taM sajIvaM karOti|


ahaM yuSmAnatiyathArthaM vadAmi yadA mRtA Izvaraputrasya ninAdaM zrOSyanti yE ca zrOSyanti tE sajIvA bhaviSyanti samaya EtAdRza AyAti varam idAnImapyupatiSThati|


yO nirjIvAn sajIvAn avidyamAnAni vastUni ca vidyamAnAni karOti ibrAhImO vizvAsabhUmEstasyEzvarasya sAkSAt sO'smAkaM sarvvESAm AdipuruSa AstE, yathA likhitaM vidyatE, ahaM tvAM bahujAtInAm AdipuruSaM kRtvA niyuktavAn|


yatastE lOkA rahami yad yad Acaranti taduccAraNam api lajjAjanakaM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्