tataH katipayA janA EkaM pakSAghAtinaM svaTTOpari zAyayitvA tatsamIpam Anayan; tatO yIzustESAM pratItiM vijnjAya taM pakSAghAtinaM jagAda, hE putra, susthirO bhava, tava kaluSasya marSaNaM jAtam|
लूका 5:23 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tava pApakSamA jAtA yadvA tvamutthAya vraja EtayO rmadhyE kA kathA sukathyA? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तव पापक्षमा जाता यद्वा त्वमुत्थाय व्रज एतयो र्मध्ये का कथा सुकथ्या? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তৱ পাপক্ষমা জাতা যদ্ৱা ৎৱমুত্থায ৱ্ৰজ এতযো ৰ্মধ্যে কা কথা সুকথ্যা? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তৱ পাপক্ষমা জাতা যদ্ৱা ৎৱমুত্থায ৱ্রজ এতযো র্মধ্যে কা কথা সুকথ্যা? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဝ ပါပက္ၐမာ ဇာတာ ယဒွါ တွမုတ္ထာယ ဝြဇ ဧတယော ရ္မဓျေ ကာ ကထာ သုကထျာ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તવ પાપક્ષમા જાતા યદ્વા ત્વમુત્થાય વ્રજ એતયો ર્મધ્યે કા કથા સુકથ્યા? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tava pApakSamA jAtA yadvA tvamutthAya vraja etayo rmadhye kA kathA sukathyA? |
tataH katipayA janA EkaM pakSAghAtinaM svaTTOpari zAyayitvA tatsamIpam Anayan; tatO yIzustESAM pratItiM vijnjAya taM pakSAghAtinaM jagAda, hE putra, susthirO bhava, tava kaluSasya marSaNaM jAtam|
tava pApamarSaNaM jAtaM, yadvA tvamutthAya gaccha, dvayOranayO rvAkyayOH kiM vAkyaM vaktuM sugamaM?
tadanantaraM yIzustatsthAnAt punaH samudrataTaM yayau; lOkanivahE tatsamIpamAgatE sa tAn samupadidEza|
tadA yIzustESAm itthaM cintanaM viditvA tEbhyOkathayad yUyaM manObhiH kutO vitarkayatha?
kintu pRthivyAM pApaM kSantuM mAnavasutasya sAmarthyamastIti yathA yUyaM jnjAtuM zaknutha tadarthaM (sa taM pakSAghAtinaM jagAda) uttiSTha svazayyAM gRhItvA gRhaM yAhIti tvAmAdizAmi|