ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 5:23 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tava pApakSamA jAtA yadvA tvamutthAya vraja EtayO rmadhyE kA kathA sukathyA?

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तव पापक्षमा जाता यद्वा त्वमुत्थाय व्रज एतयो र्मध्ये का कथा सुकथ्या?

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তৱ পাপক্ষমা জাতা যদ্ৱা ৎৱমুত্থায ৱ্ৰজ এতযো ৰ্মধ্যে কা কথা সুকথ্যা?

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তৱ পাপক্ষমা জাতা যদ্ৱা ৎৱমুত্থায ৱ্রজ এতযো র্মধ্যে কা কথা সুকথ্যা?

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဝ ပါပက္ၐမာ ဇာတာ ယဒွါ တွမုတ္ထာယ ဝြဇ ဧတယော ရ္မဓျေ ကာ ကထာ သုကထျာ?

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તવ પાપક્ષમા જાતા યદ્વા ત્વમુત્થાય વ્રજ એતયો ર્મધ્યે કા કથા સુકથ્યા?

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tava pApakSamA jAtA yadvA tvamutthAya vraja etayo rmadhye kA kathA sukathyA?

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 5:23
6 अन्तरसन्दर्भाः  

tataH katipayA janA EkaM pakSAghAtinaM svaTTOpari zAyayitvA tatsamIpam Anayan; tatO yIzustESAM pratItiM vijnjAya taM pakSAghAtinaM jagAda, hE putra, susthirO bhava, tava kaluSasya marSaNaM jAtam|


tava pApamarSaNaM jAtaM, yadvA tvamutthAya gaccha, dvayOranayO rvAkyayOH kiM vAkyaM vaktuM sugamaM?


tadanantaraM yIzustatsthAnAt punaH samudrataTaM yayau; lOkanivahE tatsamIpamAgatE sa tAn samupadidEza|


tadA yIzustESAm itthaM cintanaM viditvA tEbhyOkathayad yUyaM manObhiH kutO vitarkayatha?


kintu pRthivyAM pApaM kSantuM mAnavasutasya sAmarthyamastIti yathA yUyaM jnjAtuM zaknutha tadarthaM (sa taM pakSAghAtinaM jagAda) uttiSTha svazayyAM gRhItvA gRhaM yAhIti tvAmAdizAmi|


tataH paraM sa tAM babhASE, tvadIyaM pApamakSamyata|