लूका 4:29 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script nagarAttaM bahiSkRtya yasya zikhariNa upari tESAM nagaraM sthApitamAstE tasmAnnikSEptuM tasya zikharaM taM ninyuH अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari नगरात्तं बहिष्कृत्य यस्य शिखरिण उपरि तेषां नगरं स्थापितमास्ते तस्मान्निक्षेप्तुं तस्य शिखरं तं निन्युः সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script নগৰাত্তং বহিষ্কৃত্য যস্য শিখৰিণ উপৰি তেষাং নগৰং স্থাপিতমাস্তে তস্মান্নিক্ষেপ্তুং তস্য শিখৰং তং নিন্যুঃ সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script নগরাত্তং বহিষ্কৃত্য যস্য শিখরিণ উপরি তেষাং নগরং স্থাপিতমাস্তে তস্মান্নিক্ষেপ্তুং তস্য শিখরং তং নিন্যুঃ သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script နဂရာတ္တံ ဗဟိၐ္ကၖတျ ယသျ ၑိခရိဏ ဥပရိ တေၐာံ နဂရံ သ္ထာပိတမာသ္တေ တသ္မာန္နိက္ၐေပ္တုံ တသျ ၑိခရံ တံ နိနျုး સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script નગરાત્તં બહિષ્કૃત્ય યસ્ય શિખરિણ ઉપરિ તેષાં નગરં સ્થાપિતમાસ્તે તસ્માન્નિક્ષેપ્તું તસ્ય શિખરં તં નિન્યુઃ satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script nagarAttaM bahiSkRtya yasya zikhariNa upari teSAM nagaraM sthApitamAste tasmAnnikSeptuM tasya zikharaM taM ninyuH |
yuyam ibrAhImO vaMza ityahaM jAnAmi kintu mama kathA yuSmAkam antaHkaraNESu sthAnaM na prApnuvanti tasmAddhEtO rmAM hantum IhadhvE|
Izvarasya mukhAt satyaM vAkyaM zrutvA yuSmAn jnjApayAmi yOhaM taM mAM hantuM cESTadhvE ibrAhIm EtAdRzaM karmma na cakAra|
tadA tE pASANAn uttOlya tamAhantum udayacchan kintu yIzu rguptO mantirAd bahirgatya tESAM madhyEna prasthitavAn|
tasmAd yIzurapi yat svarudhirENa prajAH pavitrIkuryyAt tadarthaM nagaradvArasya bahi rmRtiM bhuktavAn|