Biblia Todo Logo
ऑनलाइन बाइबिल
- विज्ञापनम् -




लूका 4:29 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 nagarAttaM bahiSkRtya yasya zikhariNa upari tESAM nagaraM sthApitamAstE tasmAnnikSEptuM tasya zikharaM taM ninyuH

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 नगरात्तं बहिष्कृत्य यस्य शिखरिण उपरि तेषां नगरं स्थापितमास्ते तस्मान्निक्षेप्तुं तस्य शिखरं तं निन्युः

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 নগৰাত্তং বহিষ্কৃত্য যস্য শিখৰিণ উপৰি তেষাং নগৰং স্থাপিতমাস্তে তস্মান্নিক্ষেপ্তুং তস্য শিখৰং তং নিন্যুঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 নগরাত্তং বহিষ্কৃত্য যস্য শিখরিণ উপরি তেষাং নগরং স্থাপিতমাস্তে তস্মান্নিক্ষেপ্তুং তস্য শিখরং তং নিন্যুঃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 နဂရာတ္တံ ဗဟိၐ္ကၖတျ ယသျ ၑိခရိဏ ဥပရိ တေၐာံ နဂရံ သ္ထာပိတမာသ္တေ တသ္မာန္နိက္ၐေပ္တုံ တသျ ၑိခရံ တံ နိနျုး

अध्यायं द्रष्टव्यम् प्रतिलिपि

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

29 નગરાત્તં બહિષ્કૃત્ય યસ્ય શિખરિણ ઉપરિ તેષાં નગરં સ્થાપિતમાસ્તે તસ્માન્નિક્ષેપ્તું તસ્ય શિખરં તં નિન્યુઃ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

29 nagarAttaM bahiSkRtya yasya zikhariNa upari teSAM nagaraM sthApitamAste tasmAnnikSeptuM tasya zikharaM taM ninyuH

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 4:29
13 अन्तरसन्दर्भाः  

imAM kathAM zrutvA bhajanagEhasthitA lOkAH sakrOdham utthAya


yuyam ibrAhImO vaMza ityahaM jAnAmi kintu mama kathA yuSmAkam antaHkaraNESu sthAnaM na prApnuvanti tasmAddhEtO rmAM hantum IhadhvE|


Izvarasya mukhAt satyaM vAkyaM zrutvA yuSmAn jnjApayAmi yOhaM taM mAM hantuM cESTadhvE ibrAhIm EtAdRzaM karmma na cakAra|


tadA tE pASANAn uttOlya tamAhantum udayacchan kintu yIzu rguptO mantirAd bahirgatya tESAM madhyEna prasthitavAn|


tasmAd yIzurapi yat svarudhirENa prajAH pavitrIkuryyAt tadarthaM nagaradvArasya bahi rmRtiM bhuktavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्