ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 4:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

kinjca tAni sarvvadinAni bhOjanaM vinA sthitatvAt kAlE pUrNE sa kSudhitavAn|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

किञ्च तानि सर्व्वदिनानि भोजनं विना स्थितत्वात् काले पूर्णे स क्षुधितवान्।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

কিঞ্চ তানি সৰ্ৱ্ৱদিনানি ভোজনং ৱিনা স্থিতৎৱাৎ কালে পূৰ্ণে স ক্ষুধিতৱান্|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

কিঞ্চ তানি সর্ৱ্ৱদিনানি ভোজনং ৱিনা স্থিতৎৱাৎ কালে পূর্ণে স ক্ষুধিতৱান্|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ကိဉ္စ တာနိ သရွွဒိနာနိ ဘောဇနံ ဝိနာ သ္ထိတတွာတ် ကာလေ ပူရ္ဏေ သ က္ၐုဓိတဝါန်၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

કિઞ્ચ તાનિ સર્વ્વદિનાનિ ભોજનં વિના સ્થિતત્વાત્ કાલે પૂર્ણે સ ક્ષુધિતવાન્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

kiJca tAni sarvvadinAni bhojanaM vinA sthitatvAt kAle pUrNe sa kSudhitavAn|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 4:2
16 अन्तरसन्दर्भाः  

anantaraM prabhAtE sati yIzuH punarapi nagaramAgacchan kSudhArttO babhUva|


san catvAriMzadahOrAtrAn anAhArastiSThan kSudhitO babhUva|


tataH zaitAnAgatya tamavadat tvaM cEdIzvarasya putrastarhi prastarAnEtAn AjnjayA pUpAn kuru|


tatra yAkUbaH prahirAsIt; tadA dvitIyayAmavElAyAM jAtAyAM sa mArgE zramApannastasya prahEH pArzvE upAvizat|


yataH sa svayaM parIkSAM gatvA yaM duHkhabhOgam avagatastEna parIkSAkrAntAn upakarttuM zaknOti|


asmAkaM yO mahAyAjakO 'sti sO'smAkaM duHkhai rduHkhitO bhavitum azaktO nahi kintu pApaM vinA sarvvaviSayE vayamiva parIkSitaH|