लूका 4:2 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kinjca tAni sarvvadinAni bhOjanaM vinA sthitatvAt kAlE pUrNE sa kSudhitavAn| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किञ्च तानि सर्व्वदिनानि भोजनं विना स्थितत्वात् काले पूर्णे स क्षुधितवान्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিঞ্চ তানি সৰ্ৱ্ৱদিনানি ভোজনং ৱিনা স্থিতৎৱাৎ কালে পূৰ্ণে স ক্ষুধিতৱান্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিঞ্চ তানি সর্ৱ্ৱদিনানি ভোজনং ৱিনা স্থিতৎৱাৎ কালে পূর্ণে স ক্ষুধিতৱান্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိဉ္စ တာနိ သရွွဒိနာနိ ဘောဇနံ ဝိနာ သ္ထိတတွာတ် ကာလေ ပူရ္ဏေ သ က္ၐုဓိတဝါန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિઞ્ચ તાનિ સર્વ્વદિનાનિ ભોજનં વિના સ્થિતત્વાત્ કાલે પૂર્ણે સ ક્ષુધિતવાન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kiJca tAni sarvvadinAni bhojanaM vinA sthitatvAt kAle pUrNe sa kSudhitavAn| |
tataH zaitAnAgatya tamavadat tvaM cEdIzvarasya putrastarhi prastarAnEtAn AjnjayA pUpAn kuru|
tatra yAkUbaH prahirAsIt; tadA dvitIyayAmavElAyAM jAtAyAM sa mArgE zramApannastasya prahEH pArzvE upAvizat|
yataH sa svayaM parIkSAM gatvA yaM duHkhabhOgam avagatastEna parIkSAkrAntAn upakarttuM zaknOti|
asmAkaM yO mahAyAjakO 'sti sO'smAkaM duHkhai rduHkhitO bhavitum azaktO nahi kintu pApaM vinA sarvvaviSayE vayamiva parIkSitaH|