ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 4:14 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadA yIzurAtmaprabhAvAt punargAlIlpradEzaM gatastadA tatsukhyAtizcaturdizaM vyAnazE|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तदा यीशुरात्मप्रभावात् पुनर्गालील्प्रदेशं गतस्तदा तत्सुख्यातिश्चतुर्दिशं व्यानशे।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদা যীশুৰাত্মপ্ৰভাৱাৎ পুনৰ্গালীল্প্ৰদেশং গতস্তদা তৎসুখ্যাতিশ্চতুৰ্দিশং ৱ্যানশে|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদা যীশুরাত্মপ্রভাৱাৎ পুনর্গালীল্প্রদেশং গতস্তদা তৎসুখ্যাতিশ্চতুর্দিশং ৱ্যানশে|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒါ ယီၑုရာတ္မပြဘာဝါတ် ပုနရ္ဂာလီလ္ပြဒေၑံ ဂတသ္တဒါ တတ္သုချာတိၑ္စတုရ္ဒိၑံ ဝျာနၑေ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદા યીશુરાત્મપ્રભાવાત્ પુનર્ગાલીલ્પ્રદેશં ગતસ્તદા તત્સુખ્યાતિશ્ચતુર્દિશં વ્યાનશે|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadA yIzurAtmaprabhAvAt punargAlIlpradezaM gatastadA tatsukhyAtizcaturdizaM vyAnaze|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 4:14
10 अन्तरसन्दर्भाः  

tadanantaraM yOhan kArAyAM babandhE, tadvArttAM nizamya yIzunA gAlIl prAsthIyata|


kintu tau prasthAya tasmin kRtsnE dEzE tasya kIrttiM prakAzayAmAsatuH|


anantaraM yOhani bandhanAlayE baddhE sati yIzu rgAlIlpradEzamAgatya IzvararAjyasya susaMvAdaM pracArayan kathayAmAsa,


tadA tasya yazO gAlIlazcaturdiksthasarvvadEzAn vyApnOt|


pazcAt zaitAn sarvvaparIkSAM samApya kSaNAttaM tyaktvA yayau|


anantaraM caturdiksthadEzAn tasya sukhyAtirvyApnOt|


svadEzE bhaviSyadvaktuH satkArO nAstIti yadyapi yIzuH pramANaM datvAkathayat


yatO yOhanA majjanE pracAritE sati sa gAlIladEzamArabhya samastayihUdIyadEzaM vyApnOt;