ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




लूका 4:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

pazcAt zaitAn sarvvaparIkSAM samApya kSaNAttaM tyaktvA yayau|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

पश्चात् शैतान् सर्व्वपरीक्षां समाप्य क्षणात्तं त्यक्त्वा ययौ।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

পশ্চাৎ শৈতান্ সৰ্ৱ্ৱপৰীক্ষাং সমাপ্য ক্ষণাত্তং ত্যক্ত্ৱা যযৌ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

পশ্চাৎ শৈতান্ সর্ৱ্ৱপরীক্ষাং সমাপ্য ক্ষণাত্তং ত্যক্ত্ৱা যযৌ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ပၑ္စာတ် ၑဲတာန် သရွွပရီက္ၐာံ သမာပျ က္ၐဏာတ္တံ တျက္တွာ ယယော်၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

પશ્ચાત્ શૈતાન્ સર્વ્વપરીક્ષાં સમાપ્ય ક્ષણાત્તં ત્યક્ત્વા યયૌ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

pazcAt zaitAn sarvvaparIkSAM samApya kSaNAttaM tyaktvA yayau|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



लूका 4:13
6 अन्तरसन्दर्भाः  

tataH pratArakENa sa paryyatyAji, tadA svargIyadUtairAgatya sa siSEvE|


tadA yIzunA pratyuktam idamapyuktamasti tvaM svaprabhuM parEzaM mA parIkSasva|


tadA yIzurAtmaprabhAvAt punargAlIlpradEzaM gatastadA tatsukhyAtizcaturdizaM vyAnazE|


itaH paraM yuSmAbhiH saha mama bahava AlApA na bhaviSyanti yataH kAraNAd Etasya jagataH patirAgacchati kintu mayA saha tasya kOpi sambandhO nAsti|


asmAkaM yO mahAyAjakO 'sti sO'smAkaM duHkhai rduHkhitO bhavitum azaktO nahi kintu pApaM vinA sarvvaviSayE vayamiva parIkSitaH|


ataEva yUyam Izvarasya vazyA bhavata zayatAnaM saMrundha tEna sa yuSmattaH palAyiSyatE|