anantaraM yIzurammasi majjituH san tatkSaNAt tOyamadhyAd utthAya jagAma, tadA jImUtadvArE muktE jAtE, sa IzvarasyAtmAnaM kapOtavad avaruhya svOparyyAgacchantaM vIkSAnjcakrE|
लूका 4:1 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH paraM yIzuH pavitrENAtmanA pUrNaH san yarddananadyAH parAvRtyAtmanA prAntaraM nItaH san catvAriMzaddinAni yAvat zaitAnA parIkSitO'bhUt, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः परं यीशुः पवित्रेणात्मना पूर्णः सन् यर्द्दननद्याः परावृत्यात्मना प्रान्तरं नीतः सन् चत्वारिंशद्दिनानि यावत् शैताना परीक्षितोऽभूत्, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ পৰং যীশুঃ পৱিত্ৰেণাত্মনা পূৰ্ণঃ সন্ যৰ্দ্দননদ্যাঃ পৰাৱৃত্যাত্মনা প্ৰান্তৰং নীতঃ সন্ চৎৱাৰিংশদ্দিনানি যাৱৎ শৈতানা পৰীক্ষিতোঽভূৎ, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ পরং যীশুঃ পৱিত্রেণাত্মনা পূর্ণঃ সন্ যর্দ্দননদ্যাঃ পরাৱৃত্যাত্মনা প্রান্তরং নীতঃ সন্ চৎৱারিংশদ্দিনানি যাৱৎ শৈতানা পরীক্ষিতোঽভূৎ, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပရံ ယီၑုး ပဝိတြေဏာတ္မနာ ပူရ္ဏး သန် ယရ္ဒ္ဒနနဒျား ပရာဝၖတျာတ္မနာ ပြာန္တရံ နီတး သန် စတွာရိံၑဒ္ဒိနာနိ ယာဝတ် ၑဲတာနာ ပရီက္ၐိတော'ဘူတ်, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પરં યીશુઃ પવિત્રેણાત્મના પૂર્ણઃ સન્ યર્દ્દનનદ્યાઃ પરાવૃત્યાત્મના પ્રાન્તરં નીતઃ સન્ ચત્વારિંશદ્દિનાનિ યાવત્ શૈતાના પરીક્ષિતોઽભૂત્, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH paraM yIzuH pavitreNAtmanA pUrNaH san yarddananadyAH parAvRtyAtmanA prAntaraM nItaH san catvAriMzaddinAni yAvat zaitAnA parIkSito'bhUt, |
anantaraM yIzurammasi majjituH san tatkSaNAt tOyamadhyAd utthAya jagAma, tadA jImUtadvArE muktE jAtE, sa IzvarasyAtmAnaM kapOtavad avaruhya svOparyyAgacchantaM vIkSAnjcakrE|
aparanjca yadA yIzOH pitA mAtA ca tadarthaM vyavasthAnurUpaM karmma karttuM taM mandiram AninyatustadA
sa yarddana ubhayataTapradEzAn samEtya pApamOcanArthaM manaHparAvarttanasya cihnarUpaM yanmajjanaM tadIyAH kathAH sarvvatra pracArayitumArEbhE|
kainan inOzaH putraH, inOz zEtaH putraH, zEt AdamaH putra, Adam Izvarasya putraH|
tadA yIzurAtmaprabhAvAt punargAlIlpradEzaM gatastadA tatsukhyAtizcaturdizaM vyAnazE|
AtmA tu paramEzasya madIyOpari vidyatE| daridrESu susaMvAdaM vaktuM mAM sObhiSiktavAn| bhagnAntaH karaNAllOkAn susvasthAn karttumEva ca| bandIkRtESu lOkESu muktE rghOSayituM vacaH| nEtrANi dAtumandhEbhyastrAtuM baddhajanAnapi|
punazca yOhanaparamEkaM pramANaM datvA kathitavAn vihAyasaH kapOtavad avatarantamAtmAnam asyOparyyavatiSThantaM ca dRSTavAnaham|
IzvarENa yaH prEritaH saEva IzvarIyakathAM kathayati yata Izvara AtmAnaM tasmai aparimitam adadAt|
sa svanidhanaduHkhabhOgAt param anEkapratyayakSapramANauH svaM sajIvaM darzayitvA
phalata IzvarENa pavitrENAtmanA zaktyA cAbhiSiktO nAsaratIyayIzuH sthAnE sthAnE bhraman sukriyAM kurvvan zaitAnA kliSTAn sarvvalOkAn svasthAn akarOt, yata Izvarastasya sahAya AsIt;
tatpazcAt jalamadhyAd utthitayOH satOH paramEzvarasyAtmA philipaM hRtvA nItavAn, tasmAt klIbaH punastaM na dRSTavAn tathApi hRSTacittaH san svamArgENa gatavAn|