tatO lOkESu visRSTESu sa viviktE prArthayituM girimEkaM gatvA sandhyAM yAvat tatraikAkI sthitavAn|
लूका 3:21 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script itaH pUrvvaM yasmin samayE sarvvE yOhanA majjitAstadAnIM yIzurapyAgatya majjitaH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari इतः पूर्व्वं यस्मिन् समये सर्व्वे योहना मज्जितास्तदानीं यीशुरप्यागत्य मज्जितः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ইতঃ পূৰ্ৱ্ৱং যস্মিন্ সমযে সৰ্ৱ্ৱে যোহনা মজ্জিতাস্তদানীং যীশুৰপ্যাগত্য মজ্জিতঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ইতঃ পূর্ৱ্ৱং যস্মিন্ সমযে সর্ৱ্ৱে যোহনা মজ্জিতাস্তদানীং যীশুরপ্যাগত্য মজ্জিতঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဣတး ပူရွွံ ယသ္မိန် သမယေ သရွွေ ယောဟနာ မဇ္ဇိတာသ္တဒါနီံ ယီၑုရပျာဂတျ မဇ္ဇိတး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઇતઃ પૂર્વ્વં યસ્મિન્ સમયે સર્વ્વે યોહના મજ્જિતાસ્તદાનીં યીશુરપ્યાગત્ય મજ્જિતઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script itaH pUrvvaM yasmin samaye sarvve yohanA majjitAstadAnIM yIzurapyAgatya majjitaH| |
tatO lOkESu visRSTESu sa viviktE prArthayituM girimEkaM gatvA sandhyAM yAvat tatraikAkI sthitavAn|
athaikadA nirjanE ziSyaiH saha prArthanAkAlE tAn papraccha, lOkA mAM kaM vadanti?
anyaccAvAdId yuSmAnahaM yathArthaM vadAmi, itaH paraM mOcitE mEghadvArE tasmAnmanujasUnunA Izvarasya dUtagaNam avarOhantamArOhantanjca drakSyatha|
tAvanti dinAni yE mAnavA asmAbhiH sArddhaM tiSThanti tESAm EkEna janEnAsmAbhiH sArddhaM yIzOrutthAnE sAkSiNA bhavitavyaM|